________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥११४२॥
पृथग् ज्ञानावरणादिरूपत्वेन परिणमयति. यत्र ह्याकाशे जीवोऽवगाढस्तत्र ये आकाशप्रदेशा आत्म- दसटोक न्याश्रितास्तेषु ये कर्मपुद्गला रागादिस्नेहयोगत आत्मनि लगंति, ते एव कर्मपुद्गला जीवानां संग्रहयोग्याः, न तु क्षेत्रांतरावगाढाः कर्मपुद्गला जीवानां संग्रहणार्हाः, भिन्न प्रदेशस्थानां ग्रहणयोग्या:भावात्. ' सवेसु पएसेसु' इति प्राकृतत्वातृतोयाबहुवचनस्थाने सप्तमीबहुवचनं. भिन्नप्रदेशस्थाः कर्मपुद्गलाः कथं ग्रहणयोग्या न भवंति ? स्वावगाढाकाशप्रदेशस्थाः कर्मपुद्गलाः कथं ग्रहणयोग्या भवंति? अत्र दृष्टांतः-यथाग्निः स्वप्रदेशस्थान् प्रायोग्यपुद्गलानात्मसात्करोति, एवं जीवोऽपि वप्रदेशस्थान् कर्मपुद्गलानात्मसात्करोति.किंचिद्विदिस्थितमपि कर्मात्मा गृह्णाति, परमल्पत्वान्न विवक्षितं. ॥ १८ ॥ अथ कालमाह
॥ मूलम् ॥-उदहिसरिसनामाणं । तोसई कोडिकोडीओ॥ उक्कोसिया टिई होइ । अंतोमुहृतं जहन्निया ॥ १९॥ आवरिजाण दुण्हपि । वेयणिजे तहेव य॥ अंतराए य कम्ममि । हिई एसा वियाहिया ॥ २० ॥ उदहिसरिसनामाणं । सत्तर कोडिकोडीओ ॥ मोहणिजस्स उक्कोसा। अंतोमु
CARRIORCANC
॥११४२॥
For Private And Personal Use Only