________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥११४३ ॥
www.kobatirth.org
हुत्तं जहन्निया ॥ २१ ॥ तित्तिससागरोत्रम | उक्कोसेण वियाहिया || ठिईओ आउकम्मस्स । अंतोमुहुतं जहन्निया ॥२२॥ उदहिसरिसनामाणं । बोसइ कोडिकोडीओ ॥ नामगोयाण उक्कोसा । अट्ठमुहुत्ता जहन्निया ॥ २३ ॥ एतासां गाथानां व्याख्या - प्रथमद्वितीयगाथयोर्द्वयोरर्थः- पूर्वमावरणयोर्द्वयोरर्थाद् ज्ञानावरणदर्शनावरणयोर्द्वयोः कर्मणोरुदधिसदृग्नान्नां, उदधिः समुद्रस्तेन सहग्नाम येषां तान्युदfreeनामानि सागरोपमाणि तेषामुदधिसदृन्नाम्नां सागरोपमाणां त्रिंशत्कोटाकोटयुत्कृष्टा स्थितिर्भवति तथा जघन्यिका होनांतर्मुहूर्त स्थितिः तथैव वेदनीये इति वेदनीयस्य कर्मणः, तथांतरायेंऽतरायकर्मणोऽप्येवैव स्थितिः, उत्कृष्टा त्रिंशत्कोटाको टोस्थितिः, जयन्यिका चांतर्मुहूर्त स्थितिः. अल वेदनीयस्य जघन्या स्थितिरंतर्मुहूर्तमाना सूत्रकृतोक्ता, अन्ये तु द्वादशमुहूर्तमानामेव तां वेदनोयस्य स्थितिमिच्छति, तदभिप्रायं न विद्मः ॥ २० ॥ मोहनीयस्य सप्ततिकोटाकोटीसागरोपमानोत्कृष्टा स्थितिः जघन्यिकांतर्मुहूर्त स्थितिः ॥ २१ ॥ त्रयस्त्रिंशत्सागरोपमाण्यायुः कर्मण उत्कृष्टेन स्थितिर्व्याख्याता, प्राकृतत्वाद्विभक्तिलोपः जघन्यिकांतर्मुहूर्त स्थितिः ॥ २२ ॥ नामगोत्रयोर्द्वयोः कर्मणोरुत्कृष्टा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥११४३ ॥