________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटोक
HERऊर
विंशतिः कोटाकोटयः सागरोपमाणां स्थितियाख्याता, जयन्यिकांतर्मुहर्तिका. इयं तु मूलप्रकृतीनां |स्थितिरस्ति. उत्तरप्रकृतीनां स्थितिर्विस्तरटीकातो ज्ञेया. ॥ २३ ॥ अथ भावमाह
॥ मूलम् ॥-सिद्धाणणंतभागो। अणुभागा हवंति उ॥ सवेसुवि पएसग्गं । सबजीवे सइच्छियं ॥ २४ ॥ व्याख्या सिद्धानामनंतसंख्याकानां सिद्धजीवानामनंतमो भागोऽनुभागाः कर्मरस. विशेषा भवंति. सिद्धानंतभागोऽनंतसंख्य एव, इत्यनेनानुभागानामप्यानंत्यमुक्तं, सर्वेष्वप्यनुभागेषु प्रदेशबुद्धथा विभज्यमाना अनुभागैकदेशास्तेषामग्रं परिमाणं प्रदेशाग्रं, 'सवजीवे सइच्छियं' सर्वजीवेभ्यो (भव्याभव्येभ्यः) ऽतिक्रांतं, ततोऽपि तेषामनंतगुणत्वं ॥२४|| अथाध्ययनार्थमुपसंहरन्नाह
॥ मूलम् ॥–तम्हा एएसिं कम्माणं । अणुभागे वियाणिया ॥ एएसिं संवरे चेव । खवणे | य जए बुहेतिबेमि ॥ २५॥ व्याख्या-तस्मादेतेषां कर्मणामनुभागान् कर्मणां रसविशेषान् विज्ञायैतेषां कर्मणां संवरे, अनुपागतानां निरोधे, च पुनः क्षपणे उपागतानां क्षयीकरणे बुधः पंडितो यतते यत्नं कुरुते. इति सुधर्मास्वामी जंबूस्वामिनं प्राह, हे जंबु ! अहं ब्रवीमि. ॥ २५॥ इति कर्म
PAKARRORRORRIOR NARC
॥११४४॥
For Private And Personal Use Only