________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥११४५ ॥
66
www.kobatirth.org
प्रकृत्याख्यमध्ययनं संपूर्ण ॥ इति श्रीमदुत्तराध्ययन सूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभ गणिविरचितायां कर्मप्रकृत्याख्यं त्रयस्त्रिंशत्तममध्ययनं संपूर्ण ॥ ३३ ॥ श्रीरस्तु ||
॥ अथ चतुस्त्रिंशमध्ययनं प्रारभ्यते ॥
पूर्वस्मिन्नध्ययनेऽष्टकर्म प्रकृतय उक्ताः, ताश्च कर्मप्रकृतयः षड्भिर्लेश्याभिर्भवति, ततो लेश्याध्ययनं चतुस्त्रिंशं कथ्यते—
॥ मूलम् ॥ – लेसज्झयणं पवक्खामि । आणुपुत्रिं जहक्कमं ॥ छहंपि कम्मलेसाणं । अणुभावे सुह मे ॥ १ ॥ व्याख्या - अथाहमित्यध्याहारः, अथ यथाक्रममानुपूर्व्याऽनुक्रमेण त्रिविधयाऽतिमलिन मलिनतरमलिनादिभेदेनाहं लेश्याध्ययनं प्रवक्ष्यामि लेश्या अध्यवसायविशेषाः, लेश्या
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥११४५ ॥