SearchBrowseAboutContactDonate
Page Preview
Page 1075
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥११४५ ॥ 66 www.kobatirth.org प्रकृत्याख्यमध्ययनं संपूर्ण ॥ इति श्रीमदुत्तराध्ययन सूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभ गणिविरचितायां कर्मप्रकृत्याख्यं त्रयस्त्रिंशत्तममध्ययनं संपूर्ण ॥ ३३ ॥ श्रीरस्तु || ॥ अथ चतुस्त्रिंशमध्ययनं प्रारभ्यते ॥ पूर्वस्मिन्नध्ययनेऽष्टकर्म प्रकृतय उक्ताः, ताश्च कर्मप्रकृतयः षड्भिर्लेश्याभिर्भवति, ततो लेश्याध्ययनं चतुस्त्रिंशं कथ्यते— ॥ मूलम् ॥ – लेसज्झयणं पवक्खामि । आणुपुत्रिं जहक्कमं ॥ छहंपि कम्मलेसाणं । अणुभावे सुह मे ॥ १ ॥ व्याख्या - अथाहमित्यध्याहारः, अथ यथाक्रममानुपूर्व्याऽनुक्रमेण त्रिविधयाऽतिमलिन मलिनतरमलिनादिभेदेनाहं लेश्याध्ययनं प्रवक्ष्यामि लेश्या अध्यवसायविशेषाः, लेश्या For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥११४५ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy