________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटोर्क
॥११४६॥
भिधायकमध्ययनं लेश्याध्ययनमहं कथयिष्यामि, मे मम कथयतः षण्णामपि कर्मलेश्यानां कर्मस्थितिविधायकतत्तद्विशिष्टपुद्गलरूपाणामनुभावान् रसविशेषांस्त्वं शृणु? ॥१॥
॥ मूलम् ॥-नामाइ वणरसगंध-फासपरिणामलक्खणं ॥ ठाणं ठिईगई चाउ । लेसाणं तु सुणेह मे ॥ २॥ व्याख्या-हे शिष्य ! लेश्यानामेकादशवचनानि मे मम कथयतस्त्वं शृणु ? तानि कानि वचनानि ? तावन्नामानि वक्ष्यामि, तथा वर्णरसगंधस्पर्शपरिणामलक्षणं वक्ष्यामि, तथा स्थानं वक्ष्यामि, तथा स्थितिगती वक्ष्यामि, च पुनरायुर्वक्ष्यामि. वर्णश्च रसश्च गंधश्च स्पर्शश्च परिणामश्च लक्षणं च, तेषां समाहारो वर्णरसगंधस्पर्शपरिणामलक्षणं. तत्र वर्णाः श्यामादयः, रसास्तीक्षणादयः, गंधाः सुरभ्यादयः, स्पर्शाः खरादयः, परिणामा जघन्यादयः, लक्षणं पंचाश्रवासेवनादि, स्थानमुत्कर्षापकर्षरूपं, स्थितिमवस्थानकालं, गतिं नरकादिकां, यतो यावाप्यते आयुर्यावत्यायुष्यवशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते. ॥२॥ तदेवानुक्रमेणाह
॥ मूलम् ॥-किण्हा नीला य काऊ य । तेउ पउमा तहेव य॥सुक्कलेसा य छहोओ। नामाई
HESAKAL
द॥११४६॥
For Private And Personal Use Only