________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥११४७॥
www.kobatirth.org
तु जहक ॥ ३ ॥ व्याख्या - एतानि लेश्यानां यथाक्रमं नामानि ज्ञेयानि प्रथमा कृष्णा १, च पुनर्द्वितीया नीला २, तृतीया कापोतनाम्नी ३, चतुर्थी तेजोलेश्या ४, पंचमी पद्मलेश्या ५, च पदपूरणे, च पुनः षष्टी शुक्ललेश्या. एवं षण्णामपि नामानि ॥ ३ ॥ अथ वर्णानाह
॥ मूलम् ॥ - जीमूतनिद्धसंकासा । गवलरिट्ठगसन्निभा ॥ खंजंजणनयणनिभा । किण्हा लेसा उ वण्णओ ॥ ४ ॥ व्याख्या- पूर्व कृष्णलेश्या वर्णतो ज्ञेया, कीदृशी कृष्णलेश्या ? स्निग्धजीमूतसं|कासा, प्राकृतत्वात् स्निग्धशब्दस्य परनिपातः स्निग्धश्चासी जीमूतश्च स्निग्धजीमूतस्तेन संकाशा स्निग्धजीमृतसंकाशा, सजलघनसदृशा पुनः कीदृशी ? गवलारिष्टकसन्निभा, गवलं चारिष्टकं च गवलारिष्टके, ताभ्यां संनिभा गवलारिष्टकसंनिभा, गवलं माहिषं श्रृंगं, अरिष्टमरिष्टफलमरिष्टरत्नं वा, ताभ्यां सदृशी. पुनः कीदृशी ? खंजांजननयननिभा, खंजं च अंजनं च नयनं च खंजांजननयनानि, तैर्निभा खंजांजननयननिभा. खंज शकटचक्रांतर्गत लोहदंडोपरिघृताभ्यक्तशणादिबंधनं श्यामोभूतं, अंजनं कज्जलं, नयनं नेत्रकनीनिका, तैर्निभा सदृशी. ॥ ४ ॥ अथ नीललेश्याया वर्णमाह
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥११४७॥