________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
३११४८ ॥
www.kobatirth.org
॥ मूलम् ॥ - नीला सोकसंकासा । चासपिच्छसमप्पभा ॥ वेरुलियनिद्धसंकासा । नीललेसा उ aurओ ॥ ५ ॥ व्याख्या - तु पुनर्नीललेश्या वर्णत ईद्दशी भवति, कीदृशी ? नीलश्चासावशोकश्च नीलाशोकस्तेन संकाशा सदृशी नीलाशोकसंकाशा. अशोकवृक्षो रक्तोऽपि भवति, तद्व्यवच्छेदार्थ नीलपदं पुनः कीदृशी ? चाषपिच्छसमप्रभा पुनः कीदृशी ? स्निग्धवैडूर्यसंकाशा जात्यनीलमणिसदृशी ॥ ५ ॥ अथ कापोतवर्णमाह
॥ मूलम् ॥ अयसोपुप्फसंकासा । कोइलच्छदसन्निभा ॥ पारावयगीवनिभा । काओलेसा उ aurओ ॥ ६ ॥ व्याख्या - कापोतलेश्या वर्णत ईदृशी भवति. ईदृशी कीदृशी ? अतसी धान्यविशेपस्तस्य पुष्पमतसीपुष्पं तेन संकाशाऽतसीपुष्पसंकाशा पुनः कीदृशी ? कोकिलच्छदसन्निभा कोकिलपक्षिपिच्छसदृशी, पुनः कीदृशी ? पारापतग्रीवानिभा ॥ ६ ॥ अथ तेजोलेश्यावर्णमाह
॥ मूलम् ॥ हिंगुलुयधाउसंकासा । तरुणाइच्चसंनिभा ॥ सुयतुंडपईवनिभा । तेउलेसा उ aurओ ॥ ७ ॥ व्याख्या - तेजोलेश्या वर्णत ईदृशो भवति. ईदृशी कीदृशी? हिंगुलुकः प्रतीतः,
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ११४८॥