________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
IRI
सटोकं
ॐ
+
उत्तरा- स चासो धातुश्च हिंगुलुकधातुस्तेन संकाशा हिंगुलुकधातुसंकाशा. अथवा हिंगुलुकः प्रसिद्धः, धातु
गैरिका, ताभ्यां सदृशी. पुनः कीदृशी? तरुणादित्यसन्निभा सदृशी. पुनः कीदृशी? शुकतुंडप्रदीपनिभा, | ॥११४९॥
शुकचंचुप्रदीपार्चिस्सदृशी. ॥ ७॥ अथ पद्मलेश्यावर्णमाह
॥मूलम् ।।-हरियालभेयसंकासा । हालिद्दाभेयसप्पभा ॥ सणासणकुसुमनिभा । पह्मलेसा । | उ वण्णओ॥८॥ व्याख्या-पद्मलेश्या वर्णत ईदृशी भवति. ईदृशी कीडशी? हरितालभेदसंकाशा,
हरितालस्य नटमंडनस्य भेदाः खंडा हरितालभेदास्तैः संकाशा तत्सदृशी. पुनर्हरिद्राभेदसत्प्रभा, पुनः * शणासनकुसुमनिभा, शणं च असनश्च शणासनी, तयोः कुसुमं, तेन सन्निभा शणासनकुसुमसन्निभा. | शणं धान्यविशेष, असनो बीयकाख्यो वृक्षस्तत्पुष्पसदृशी. ॥ ८॥ अथ शुक्ललेश्यावर्णमाह
॥ मृलम् ॥-संखंककुंदसंकासा। खीरपूरसमप्पभा । रययहारसंकासा । सुक्कलेसा उवण्णओ ॥९॥ व्याख्या-शुक्ललेश्या वर्णत ईदृशी भवति. ईदृशी कीदृशी? शंखश्च अंकश्च कुंदं च शंखां. ककुंदानि, तैः संकाशा शंखाककुंदसंकाशा. शंखः प्रसिद्धः, अंकः शुक्लमणिविशेषः, कुंदं कुंदवृक्ष
CANCCCOCONCHCARE
॥११४९॥
For Private And Personal Use Only