________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥१०५२।।
है|दिष्टं. आलोचनार्हादिकं किमुच्यते ? आलोचनं गुरोरग्रे पापप्रकाशनं, तस्मै अर्हति योग्यं भवती-1 सटोकं | त्यालोचनाहं तपःक्रियानुष्टानादिकं, यतो हि पापमालोचनातः शुध्ध्यति, आलोचनाहमादिर्यस्य तदालोचनार्हादिकं दशविधं यथा-आलोयणा ६ पडिक्कमणे २ । मीस ३ विवेगे ४ तहावि उस्सग्गे ५॥ तब ६ छेय ७ मूल ८ अण-ट्ठिया य ९ पारंचिए १० चेव ॥ ३१ ॥ अथ विनयभेदानाह
॥ मूलम् ॥-अप्भुटाणं पंजलि-करणं तहेवासणदायणं ॥ गुरुभत्तिभावसुस्सूसा। विणओ | | एस वियाहिओ ॥ ३२ ॥ व्याख्या-अभ्युत्थानं गुरूनागतान् दृष्ट्वा स्वकीयस्थानादूर्वीभवनं, अंज-18 लिकरणं करद्वययोजनं, तथैवासनदापनं. गुरोरुपरि भक्तिभावः. शुश्रूषा गुरोरादेशकरणं, एप विनयो व्याख्यातः. इति विनयनामकं पंचविधंतप उक्तमित्यर्थः ॥ ३२॥ अथ वैयावृत्त्यं कथ्यते
॥ मूलम् ॥-आयरियमाइयंमि । वेयावच्चमि दसविहे ॥आसेवणं जहाथामं। वेयावच्चं तमाहियं ।। ३३ ।। व्यख्या-तद्वैयाहत्यमाख्यातं. तदिति किं ? यत् 'जहाथाम' इति यथावलं आचार्यादो ॥१०५२॥ विषये दशविधे वैयावृत्त्यमुचिताहारादिदानं, तथाजसेवनं तद्वैयावृत्ताख्यं तपः कथितमित्यर्थः. आचा
For Private And Personal Use Only