________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
|सतोक
॥१०५१
॥ मूलम् ।।-एसो बहिरंगतवो। समासेण वियाहिओ॥अभिंतरतवो एत्तो। वुच्छामि अणु-5 | पुवसो ॥ २९ ॥ व्याख्या-एतत्पूर्वोक्तं समासेन संक्षेपेण बाह्यं तपो व्याख्यातं. ' एत्तो' इति । ६ इतोऽनंतरमभ्यंतरं तपो वक्ष्येऽनुक्रमेण, ॥ २९ ॥ एतत्किं तदाह
॥ मूलम् ।।--पायच्छित्तं विणओ। वेयावच्चं तहेव सज्झाओ॥झाणं उस्सग्गोवि य।अभिंतरओ ८ तवो होइ ॥ ३०: दरख्या-पापमालोच्य तपसोंगीकरणं प्रायश्चित्तं, तथा विनयो वृद्धानामभ्यु-15 स्थानादिकरणं, वैयावृत्त्यं वृद्धानामाहारौषधाद्यानीय दानं, तथैव स्वाध्यायः स्वाध्यायस्य चतुर्विधस्य करणं. तथा ध्यानं धर्मशुक्लादिचिंतनं, उत्सर्गः कायोत्सर्गस्य करणं, अपि च पदपूरणे. एतदभ्यंतरं तपो भवति. ॥ ३०॥ अथ विस्तरेण षड्विधस्य भेदानाह
॥मूलम् ।।-आलोयणारिहादियं । पायच्छित्तं तु दसविहं ॥ जे भिक्खू वहइ सम्मं । पाय-15 |च्छित्तं तमाहियं ॥ ३१ ॥ व्याख्या-तत्प्रायश्चित्तमाख्यातं, तत् किं ? यद्भिक्षुः साधुर्दशविधमा- 18.he
१०५१॥ लोचनार्दादिकं सम्यग्वहति, कायया सेवते, तत्प्रायश्चित्ताख्यमाभ्यंतरं तप आख्यातं, तीर्थकरैरुप
--
For Private And Personal Use Only