________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा-
दसटोक
॥११३२॥
त्यवधिदर्शनावरणं. एवं त्रयो भेदाः. चतुर्थं पुनः केवले केवलदर्शनेऽप्यावरणं ज्ञेयं. केवलं सर्वद्रव्यपर्यायाणां सामान्येन स्वरूपं दृश्यते इति केवलदर्शनं, तत्र यदावरणं तत्केवलदर्शनावरणं. एवं | पंचानां निद्राणां. चतुर्णामावरणानां चैकत्रीकरणान्नवविधं दर्शनावरणं ज्ञातव्यमित्यर्थः ॥ ६॥
॥ मूलम् ॥-वेयणियंपि य दुविहं । सायमसायं च आहियं ॥ सायस्स य बहुभेया। एमेवासायस्सवि ॥ ७॥ व्याख्या-वेदनीयकर्मापि द्विविधं, वेदितु योग्य वेदनोयं कर्म विभेदमाख्यातं कथितं. एकं सातं च पुनरसातं. तत्र स्वायते शारीरं मानसं च सुखमनेनेति सातं सातावेदनीयं, ततोऽन्यदसातावेदनीयमित्यर्थः. तु पुनः सातस्यापि सातावेदनोयस्यापि बहवोऽनुकंपादयो भेदा भवंति. एवमसातस्याप्यसातावेदनीयस्यापि वहब आतिशोकसंतापादयो भवंतीति शेषः ॥ ७॥
॥मूलम् स-मोहणिजंपि दुविहं । दसणे चरणे तहा। दसणे तिविहं वुत्तं । चरणे य दुविहं भवे | टासम्म चेव मित्थतं । सम्मामित्थत्तमेव य॥एयाओ तिन्नि पयडीओ।मोहणिजस्स देसणे ॥९॥ 6॥११३२॥ चारित्तमोहनं कम्मं । दुविहं तु वियाहियं ॥ कसायमोहणिज्जं च । नोकसायं तहेव य ॥१०॥ सोलस
For Private And Personal Use Only