________________
Shri Mahavir Jain Aradhana Kendra
www.kobadim.org
Acharya Se Kailassagersuri Gyanmandie
सटोक
उत्तरा
॥११३३॥
KANCE-EXANCCCCAT
विहभेएण । कम्मं तु कसायजं ॥ सत्तविहं नवविहं वा । कम्मं नोकसायजं ॥११॥ चतमृणां गाथानामर्थः ॥ व्याख्या-मोहयति जीवं घूर्मयति मद्यवत्परवशं करोतीति मोहः, तदहं मोहनीयं कर्मापि द्विविधं भवति, दर्शने तथा चरणे. दर्शने दर्शनविषये मोहनीयं, तथा चरणे चरणविषये मोहनीयं. तत्र दर्शनं तत्वरुचिरूपं, चरणं विरतिरूपं. तत्रापि दर्शने यन्मोहनीयं तत त्रिविध तीर्थकरैरुक्तं. चरणे
चारित्रे यन्मोहनीयं तद् द्विविधं भवेत्. । ८॥ दृश्यंते ज्ञायते जीवादयः पदार्था अनेनेति दर्शनं, | तत्र मोहयति मृढीकरोतीति दर्शनमोहनीयं त्रिविधं, सम्यक्त्वं १, मिथ्यात्वं २, सम्यक्मिथ्यात्वमिश्र
३ इत्यर्थः, एव पदपूरणे, सम्यक्त्वमोहनीयं मिथ्यात्वमोहनीयं मिश्रमोहनीयं च. तत्र सम्यक्त्वं हि मिथ्यात्वस्यैव पुद्गलाः, अशुद्ध पुद्गला अत्यंतविशुद्धा भवंति, तदा सम्यक्त्वं कथ्यते, तत्सम्यक्त्वमेव दर्शनं कथ्यते, दर्शनसम्यक्त्वयोर्नामांतरमत्र गृह्यते. यदा हि सम्यक्त्वं मिथ्यात्वप्रकृतित्वं भजति, तदा सम्यक्त्वस्यातीचारालगंति, तदा मिथ्यात्वं भवति. यदा दर्शनप्रकृतिषु मोहो भवति, अथवोपशमिकादिकं मोहयति, तदपि सम्यक्त्वमोहनीयमुच्यते. १. अथ मिथ्यात्वमोहनीयस्वरूपमुच्यते-सम्य
॥११३३॥
For Private And Personal Use Only