________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटाक
॥९७८ ॥
॥ मूलम् ॥-धम्मसद्धाएणं भंते जीवे किं जणयइ ? धम्मसद्धाएणं सायासोक्खेसु रजमाणे विरज्जइ, आगारधम्मं च णं चयइ, अणगारेणं जीवे सारीरमाणसाणं दुक्खागं छेयणभेयणसंजोगादीणं वोच्छेदं करेइ, अवाबाहं च णं सुहं निवत्तेइ ॥ ३॥ व्याख्या-हे स्वामिन् ! हे पूज्य ! धर्मश्रद्धया धर्मविषये रुच्या जोवः किं जनयति ? गुरुराह-हे शिष्य ! धर्मश्रद्धया सातासुखेषु साता-1 वेदनीयकर्मजनितसुखेषु विषयसुखेषु रज्यमानः पूर्व रागं कुर्वाणो विरज्यते विरक्तो भवति. तदाहा| गारधर्म गृहस्थधर्म त्यजति, ततश्चानगारः साधुः सन् जीवः शारोरमानसानां दुःखानां व्याधीनां छेदनभेदन संयोगवियोगादीनां कष्टानां व्युच्छेदं करोति, तन्निबंधनकोच्छेदं करोति. ततश्चाऽव्याबाधसुखं मोक्षसुखं निवर्तयति. मोक्षसुखं निष्पादयतीत्यर्थः ॥ ३॥धर्मश्रद्धानंतरं गुर्वादोनां शुश्रषको भवति, अतस्तत्फलं प्रष्टुकामः शिष्य आह
मूलम् ॥-गुरुसाहम्मियसुस्सुसणयागं भंते जीवे किंजण यइ ? गुरु साहम्मियसुस्लुप्तणयाएग विणयपडिवतिं जगयड, विजयपडिवनयेणं जोवे अगवासायणसोले नेरइ पतिरिरूव जोगियमाणुस्तदेव
5ॐॐॐॐ
॥९७८॥
For Private And Personal Use Only