________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥९७९॥
कुपइयो निरंभाइ,चन्नसंजलगभसिबहुमाणयाए मणुस्सदेवसुग्गइओ निबंधइ, सिद्धिसुगइंच विसोहेइ, पसत्वाई च विणय मूलाइं सबकजाई सोहेइ, अन्ने य बहवे जीवे विणयत्ता भवइ.॥४॥व्याख्या हे भगवन् ! गुरूणामाचार्याणां साधर्मिकाणामेकधर्मवतां शुश्रूषया सेवया जोवः किं जनयति? तदा मुरुराह-गुरुसाधर्मिकशुभ्रषया विमयप्रतिपत्तिं विनयधर्मस्याराधनां विनयांगोकारत्वं जनयति. विनयं प्रतिपन्नः प्रतिपन्नविनयोंगीकृतविनयो जीवोऽनत्याशातनशोलः सन्नाचार्यादोनामभक्तिनिंदाहोलाऽवर्णचादाद्याशातनानिवारकः सन् नरकतिर्यग्योनि, तथा मनुष्यदेवयोः कुगतिं च रुणद्धि निषेधयति. आचार्याणाम.त्याशातनानिवारको नरो मरकयोनो नोत्पद्यते, तिर्यग्योनौ च नोत्पद्यते, मनुष्येषु कुयोनौ म्लेच्छादौ, देवेषु कुयोनौ किल्विषादी नोत्पद्यते. ___ तथा पुनर्वर्णसंज्वलनभक्तिबहुमानतया मानवेषूच्चैःकुलेषु सर्वसुखभाग् मनुष्यः स्यात्. वर्णः इलाघा, तेन वगैन संज्वलनं गुणप्रकटोकरणं वर्णसंज्वलनं, भक्तिरभ्युत्थानादिका, बहमानोऽभ्यंतरप्रीतिविशेषः, वर्णश्च संज्वलनं च भक्तिश्च बहुमानश्च वर्णसंज्वलनभक्तिबहमानाः, तेषां भावो वर्ण
ANA SARA
॥९७९॥
For Private And Personal Use Only