________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटाक
॥९८०॥
| संज्वलनभक्तिबहमानता, तया वर्णसंज्वलनभक्तिबहुमानतया पुमान् भवेत्. यस्य गुणश्लाघाभक्तिप्रीतयः सर्वेः क्रियते, ताहगुत्तमकुलप्रसूतो नरः स्यादित्यर्थः. देवोऽपि च महर्द्धिकः स्यात्. च पुनः
स सिद्धिसद्गतिं च मोक्षरूपां समीचीनां गतिं विशेषेण शोधयति, प्रशस्तानि च विनयमूलानि श्रुत४ज्ञानादीनि सर्वाणि धर्मकार्याणि शोधयति. स च स्वयं विनयमूलसर्वकार्यविशोधकः सन्नन्यानपि
बहन् जोवान् विनेता विनयं ग्राहयिताभवति.॥४॥गुरुशुश्रूषां कुर्वाणस्याऽतीचारसंभवेऽतीचारालोचना| द्यत्फलं भवति, तत्प्रश्नपूर्वमाह
॥मूलम् ।।-आलोयणाएणं भंते जीवे किं जणयइ ? आलोयणाएगं मायानियाणमित्थादरिसणसल्लाणं मोखमग्गविग्घाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ, उज्जुभावं च जणयइ, उज्जुभावपडिवन्नेवि यणं जोवे अमाई इथिवेयं नपुंसगवेयं ण बंधइ, पुवबद्धं च निजरेइ.॥५॥ व्याख्या हे भगवन् ! हे भदंत ! हे पूज्य! आलोचनया गुर्वग्रे आत्मनो दोषप्रकाशनेन किं जनयति! तदा गुरुराहआलोचनया कृत्वा जोवो मायानिदानमिथ्यादर्शनशल्यानामुद्धरणं करोति. तत्र माया कापटयं, निदानं
SHISHERSSES
For Private And Personal Use Only