SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा. ॥९७७॥ OCASSACRECRCH 2 दानेन सिद्भयवि सिद्धि प्राप्नोति. एकः पुनः सम्यक्त्वस्य निर्मलया विशुद्धया तृतीयं पुनर्भवग्रहणं || सटाके | नातिकामति. इत्यनेन शुद्धक्षायकसम्यक्त्ववान् भवत्रयमध्ये मोक्षं बजत्येव. ॥१॥ ॥मूलम।-निवेएणं भंते जीवे किं जणयइ ? निवेएणं दिवमाणुस्सतेरिच्छिएस कामभोगेसु । निव्वेवं हवमागच्छइ, सबविसएसु विरजइ, सबविसएस बिरजमाणो आरंभपरिग्गहपरिच्चायं करेइ, आरंभपरिग्गहपरिचायं करेमाणे संसारमगं वोछिंदइ, सिद्धिमग्गपडिवन्ने भवइ ॥२॥ व्याख्या हे भगवन् ! पूज्य ! निदेन सामान्येन संसाराद्विरागभावेन जोवः किं जनयति ? गुरुराह-निदेन देवमनुष्यनियंगसंबंधिषु कामभोगेषु निर्वेदं विरागं,प्राप्नोति एते कामभोगा विरसाः, एतेषु कोऽनुरागः? | इति बुद्विः शीवायाति. वदा सर्वविषयेषु सर्वविषयेभ्यो विरक्तः स्यात् , सर्वविषयेभ्यो विरज्यमानः पुमानाभः कर्षणादिः, परिग्रहो धनधान्यादिषु मू रूपः, तयोः परित्याग करोति. आरंभपरिग्रहपरित्यामं कुर्वाणः संसारमार्ग मिथ्यात्वाऽबिस्त्यादिकं व्युच्छिन्नति, सिद्धिमार्ग प्रतिपनो भवति, शुद्ध ४॥९७७॥ क्षायक सस्पतरूपं मुक्तिमार्गप्रत्युन्मुखो भवति ॥ २ ॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy