________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ९७६ ॥
www.kobatirth.org
धम्मसद्धाए संवेगं हवमागच्छइ, अनंताणुबंधिकोहमाणमायालोभे खवेइ, नवं च कम्मं न बद्धइ, तप्पच्चईयं च गं मित्थत्तविसोहिं काऊण दंसणाराहए भवइ, दंसगविसोहिएगं विसुद्धाए अच्छेगइए तेणेव भवग्गहणेणं सिज्झइ, एगो पुण सोहिएणं विसुद्धाए तच्चं पुणभवग्गहणं नाइकमइ. ॥ १ ॥ व्याख्या - शिष्यः पृच्छति, हे भदंत ! हे पूज्य ! संवेगेन मोक्षाभिलाषेण कृत्वा जीवः किं जनयति ? किमुत्पादयति ? तदा गुरुराह - हे शिष्य ! संवेगेन कृत्वा जोवोऽनुतरां प्रधानां धर्मश्रद्धां धर्मरुचि जनयति, तथा प्रधानया धर्मस्य श्रद्धया संवेगं मोक्षाभिलाषं ' हव, इति शीघ्रमागच्छति प्राप्नोति. | ततो नरकानुबंधिनो नरकगतिदायिनोऽनंतानुबंधिक्रोधमानमायालोभांश्चतुरोऽपि कषायान् क्षपयति, नवं च कर्म न बध्नाति तत्प्रत्ययां स एवाऽनंतानुबंधिचतुः कषायक्षय एव प्रत्ययः कारणं यस्याः सा तत्प्रत्यया, तां तत्प्रत्ययामनंतानुबंधिकषाय क्षयादुत्पन्नां मिथ्यात्वविशुद्धिं सर्वथा मिथ्यात्वक्षतिं कृत्वा दर्शनाराधको भवति. क्षायकशुद्धसम्यक्त्वस्याराधको निरतिचारपालको भवति ततः सम्यक्त्वविशुद्धया विशुद्धयाऽतिनिर्मलयाऽस्त्येकः कश्चिद्भव्यो यः स तेनैव भवग्रहणेन, तेनैव जन्मोपा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
কএ
सटोकं
| ॥ ९७६ ॥