________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyarmandie
सटाक
ॐॐॐ
उत्तरा मनोवाकाययोगेषु सत्यं योगसत्यं ५२. मनोगुसित्वं मनसोऽशुभपदार्थाद्गोपनं ५३. वचोगुप्तित्वं वध
सोऽशुभपदार्थाद्वोपनं ५४. कायगुप्तित्वं कायस्याऽशुभव्यापाराद्गोपनं ५५. मनःसमाधारणा मनसः ॥९७५॥ IPI शुभस्थाने स्थिरत्वेन स्थापनं ५६. वचःसमाधारणा वचनस्य शुभकार्ये स्थापनं ५.. कायसमाधारणा
कायस्य शुभकायें स्थापनं ५८. ज्ञानसंपन्नता श्रुतज्ञानसहितत्वं ५९. दर्शनसंपन्नत्वं सम्यक्त्वसहितत्वं ६०. चारित्रसंपन्नत्वं यथाख्यातचारित्रयुक्तवं ६१. श्रोत्रंद्रियनिग्रहः ६२. चक्षुरिंद्रियनिग्रहः ६३. श्राणेंद्रियनिग्रहः ६४. जिवेंद्रियनिग्रहः ६५. स्पर्शेद्रियनिग्रहः ६६. क्रोधविजयः ६७. मानविजयः ६८. | मायाविजयः ६९, लोभविजयः ७०. प्रेय्य द्वेषमिथ्यादर्शनविजयः, प्रेय्यं प्रेमरागरूपं. द्वेषोऽप्रीतिरूपः, मिथ्यादर्शनं सांशयिकादि, तेषां विजयः, प्रेय्यं च द्वेषश्च मिथ्यादर्शनं च प्रेय्यदेषमिथ्यादर्शनानि, तेषां विजयः प्रेय्यवेषमिथ्यादर्शनविजयः ७१. शैलेशी चतुर्दशगुणस्थानस्थायित्वं ७२. अकर्मता कर्मणामभावः ७३. इस्येतेषां त्रिसप्ततिवचनानामर्थमुक्त्वा, अर्थतेषामेव प्रत्येकं फलमाह
॥ मूलम् ॥-संवेगेणं भंते किं जणयइ ? संवेगेणं अणुसरं धम्मतर्फ जणयइ, अणुसराए
*
॥९७५॥
For Private And Personal Use Only