________________
San Maravir Jain Aadhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटोक
॥११६६॥
॥ मुलम् ॥-तिन्नुदही पलिओवम-असंखभागं जहन्ननीलठिई॥ दसउदही पलिओवम-मसंखभागं च उक्कोसा ॥ ४२ ॥ व्याख्या-नीलाया जघन्या स्थितिस्त्रीणि सागरोपमाणि पल्योपमासंख्येचभागयुक्तानि. इयती जघन्या स्थितिस्तृतीयाया वालुकप्रभायाः पृथिव्या अपेक्षया
ज्ञेया. पुनीललेश्यायाश्च दशसागरोपमाणि पल्योपमासंख्येयभागयुक्तान्युत्कृष्टा स्थितिज्ञेया. इयPIमपि पंचम्या धूमप्रभाया पृथिव्या उपरितनप्रस्तटापेक्षया ज्ञेया. ॥ ४२ ॥ हा मूलम् ॥-दसउदही पलिओवम-संखभागं जहनिया होइ ॥ तेत्तीससागराइं। उक्कोसा
होइ किण्हाए ॥ ४३ । व्याख्या-कृष्णायाः कृष्णलेश्याया दशसागरोपमाणि पल्योपमासंख्येयभागयुक्तानि जघन्यिका स्थितिर्भवति. इयं तु पंचम्या धूमप्रभाया नरकपृथिव्या अपेक्षया ज्ञेया. कृष्णायाः पुनरुत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमाणि. इयमप्युत्कृष्टा स्थितिः कृष्णलेश्यायाः सप्तम्यास्तमस्तमःप्रभाया नरकपृथिव्या अपेक्षया ज्ञेया. ॥ ४३ ॥
॥ मूलम् ॥-एसा नेरईयाणं । लेसाण ठिई उ वृष्णिया होइ ॥ तेण परं वुच्छामि । तिरि
PREPROGRAPHICA-SCRIGONOT
॥११६६॥
For Private And Personal Use Only