________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटीक
॥११६७॥
यमणुयाण देवाणं ॥४४॥ व्याख्या-एषा नैरयिकाणां नरकवासिनां जीवानां लेश्यानां जघन्योस्कृष्टभेदेन स्थितिवर्णिता भवति. 'तेण परं' इति ततः परं तिर्यग्मनुष्याणां तिरश्चां तथा मनु| ष्याणां च देवानां च स्थितिं वक्ष्यामि. ॥४४॥
॥ मूलम् ॥-अंतोमुहुत्तमद्धा । लेसाण ठिई जहिं जहिं जाओ ॥ तिरियाण नराणं च । वजित्ता केवलं लेसं ॥४५॥ व्याख्या-यस्मिन् यस्मिन् पृथ्वोकायादो तिरश्चां यस्मिन् यस्मिन् स्थाने संमूर्छिमनराणां च यास्तु कृष्णाद्या लेश्या वर्तते, तासां लेश्यानां जघन्योत्कृष्टा च स्थितिरंतर्मुह-| द्धिा ज्ञेया. अंतर्मुहर्तमद्धा कालो यस्या सांतर्मुहर्ताद्धा. जघन्याप्यंतर्मुहर्तकालं स्थितिः. उत्कृष्टाप्यं. तर्मुहर्तकालमेव स्थितिरस्ति.किं कृत्वा ? केवलां शुक्लां लेश्यां वर्जयित्वा. तत्र शुक्ललेश्याया अभावो वर्तते, अन्याः कृष्णाद्याः क्वचित्क्वचित्काचित्काचिल्लेश्या संभवतीति भावः तत्र पृथिव्यपवनस्पतीनां कृष्णादिलेश्याचतुष्टयं, तेजोवायुविकलसंमूर्छिमतिर्यग्मनुष्यनारकाणां प्रथमलेश्यात्रयं भवतीत्यर्थः.
IN॥११६७॥ ॥ मूलम् ॥-मुहत्तद्धं तु जहन्ना । उक्कोसा होइ पुवकोडीओ।नवहिं वरसेहिं ऊणा । नायबा
For Private And Personal Use Only