________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥३१५॥
90099999
www.kobatirth.org
प्रोच्य सा राज्ञी राजशय्यापुरो भूमौ सुप्ता, सा दास्यपि स्वगृहे गता, राजा मनस्येवं चिंतयामास कल्यरात्रावपीदं कथानकं मया श्रोतव्यमिति निश्चित्य राजा सुप्तः सुखं निद्रामवाप. द्वितीयादिनेऽपि राजा तस्या एव गृहे रात्रौ समायातः, रात्र्यधं यावद्रतिसुखं भुंक्ते, पश्चाद्रतिश्रांतो राजा पूर्वकथानकश्रवणाय कपटनिद्रया सुप्तः, दासी प्राह स्वामिनि ! कथानकरहस्यं वद ? राज्ञी प्राहैकहस्ते देवकुले चत्वारः करा यस्य स चतुःकरो देवो नारायणादिकस्तत्र स्थापित इत्यर्थः. एका कथा समाप्ता. अथ तृतीयदिनरात्रावधि राजा तथैव कपटनिद्रया सुप्तः, दासी पुनः कथामद्य कथयेति तामाह, सा प्राह विंध्याचले पर्वते कोऽपि रक्ताशोकद्रुमः प्रौढोऽस्ति, तस्य घनानि पत्राणि संति, परं छाया नाभवत्. दासी प्राह पत्रावृतस्य तस्य छाया कथं न जाता ? राज्ञी प्राहैतद्रहस्यं तव कल्यरात्रौ कथयिष्यामि, अद्याहं रतिश्रांता निद्रासुखमनुभविष्यामीत्युक्त्वा सुप्ता, दासी तु स्वगृहे गता. अपररात्रौ राजा भोगान् भुंक्त्वा तथैवरात्रौ सुप्तः, दासी प्राह स्वामिनि ! कल्यसत्ककथारहस्यं कथनीयं राज्ञी प्राह तस्य वृक्षस्य सूर्यातपतप्तस्य मूर्ध्नि छाया नास्ति, अध एव छायास्तीत्यर्थः इति
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
96०6०000000
सटीकं
॥३१५॥