________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटोक
॥१२०७॥
AACHALCCASc
तस्मात स्पर्शाः षट्, संस्थानानि पंच, एवं सर्वे मोलितास्त्रयोविंशतिर्भवंति. ते त्रयोविंशतिभेदाः प्रत्येक खरमृद्गुरुलघुस्निग्धरूक्षशीतोष्णाद्यष्टाभिः पुद्गलैगुणिताश्चतुरशीत्यधिकशतं (१८३) भेदा भवंति. वीतरागोक्तं वचः प्रमाणं, येन यादृशं ज्ञातं, तेन तादृशं व्याख्यातं. तत्वं केवली वेद. एवं वर्णगंधरसस्पर्शसंस्थानानां सकलभंगकसंकलनातो जातानि द्वयशोत्यधिकानि चत्वारि शतानि (१८२) सर्वत्र जातावेकवचनं, परिस्थलन्यायेनैतदुक्तं, अन्यथा प्रत्येकमप्येषां तारतम्यतोऽनंतत्वादनंता एव | भंगाः संभवंति. ॥४७॥ अथोपसंहारेणोत्तरग्रंथसंबंधमाह
॥मूलम् ॥-एसाजोवविभत्ती । समासेण वियाहिया ॥ एत्तो जीवविभत्तिं । वुच्छामि अणुपुवसो॥४८॥ व्याख्या-एषाऽजोवविभक्तिः समासेन संक्षेपेण व्याख्याता. 'इत्तो'इतीतोऽनंतरं 'अणुपुत्वसो' इत्यानुपूर्व्याऽनुक्रमेण जीवविभक्तिं प्रवक्ष्यामि. ॥४८॥
॥ मूलम् ॥-संसत्था य सिद्धा य । दुविहा जोवा वियाहिया ॥ सिद्धाणेगविहा वुत्ता। तं मे 3 कित्तयओ सुण ॥ ४९ ॥ व्याख्या-जीवा द्विधा व्याख्याताः, ते के ? संसारस्थाः, संसारो गतिचतु
॥१२०७॥
For Private And Personal Use Only