________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटोक
॥७४६॥
प्पइहि य सुप्पइटिओ ॥ ३७ ॥ व्याख्या हे राजन्नात्मा जीवः स एव कर्ता, च पुनरात्मैव विकिरिता विक्षेपकः. केषां ? तदाह-सुखानां च पुनर्दुःखानां, अर्थात् सुखासुखयोः कर्ता विकिरिता विनाशकश्चात्मैव. च पुनरात्मा मित्रमुपकारकृत् सुहृद्वर्तते. तथात्मैवामित्रं शत्रुरहितकारी वर्तते. हे राजन्नयमात्मा दुष्टाचारे प्रस्थितःप्रवर्तितो वैतरण्यादिनरकभूमिदर्शको वर्तते, अयमेवा| त्मा सुष्टु आचारे प्रस्थितः प्रवर्तितः कामधेन्वादिनंदनवनादिवद्धर्षदो वर्तते. ॥ ३७॥
॥ मूलम् ॥-इमा ह अण्णावि अणाहया निव । तमेगचित्तो निहओ सुणेहि ॥ नियंठधम्म लहियाण वी जहा। सीयंति एगे बहु कायरा नरा ॥ ३८॥ व्याख्या-हे नृप ! हे राजन् ! हु | इति निश्चये, इयमनाथता, अन्याप्यनाथता वर्तते, तामनाथतामेकचित्तः पुनर्निभृतोऽन्यकार्येभ्यो निवृत्तः सन्नान्निश्चिंतः सन् शृणु ? यथा निग्रंथधर्म लब्ध्वाप्येके केचिजना बहुकातराः, वहु यथा | स्यात्तथा हीनसत्वाः पुरुषाः सीदंति, साध्वाचारे शिथिला भवंति. ॥ ३८॥
॥ मूलम् ॥-जो पवइत्ताण महत्वयाई। सम्मं च नो फासयई पमाया ॥ अणिग्गहप्पा य
C-DACHERE
॥७४६॥
For Private And Personal Use Only