SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandie उत्तरा ॥७४५॥ GOL REKARESCAM-1545 ॥ भूलम् ॥-तेओहं णाहो जाओ। अप्पणो य परस्स य ॥ सवेसिं चेव भृयाणं । तसाणं सटोक थावराण य ॥ ३५॥ व्याख्या-हे राजन् ! ततो दीक्षानंतरमात्मनश्च पुनः परस्य नाथो योगक्षेमकरत्वेन स्वामी जातः. आत्मनो हि नाथः शुद्धप्ररूपणत्वात्, अपरस्य च हितचिंतनात्. एव निश्चयेन सर्वेषां भूतानां त्रसानां च पुनः स्थावराणां नाथो जातः. ॥३५॥ अथ यश्चात्मनो नाथः, सच सर्वेषां नाथः, तदेव दृढयति ॥ मूलम् ॥- अप्पा नई वेयरणी । अप्पा मे कूडसामली ॥ अप्पा कामदुधा घेणु । अप्पा । ४ मे नंदणं वणं ॥ ३६॥ व्याख्या-हे राजन्! दीक्षायां गृहीतायामहं नाथोऽभूवं, पूर्वमनाथ आसं. तत्कथं ? उच्यते-अयमात्मा जीवो वेतरणीनदी प्रवर्तते, पुनर्ममात्मैव कूटशाल्मलीवृक्षो नरकस्थो। वर्तते. पुनरयमात्मैव कामदुधा धेनुर्वर्तते, कामं दोग्धि पूयतीति कामदुघा. जीवो यां शुभक्रियां करोति सा शुभक्रिया सुखदेत्यर्थः. मे ममात्मा नंदनं वनं, देवानां सुखदायकं वनमस्ति. ॥ ३६॥ H॥७४५॥ ॥ मूलम् ॥-अप्पा कत्ता विकित्ता य । सुहाण य दुहाण य ॥ अप्पा मित्तममित्तं च । दु -ENESCREGDrato For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy