________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥७४४॥
CR- MASSAGE
॥ मूलम् ।।-सई च जइ मुचिज्जा । वेयणा विउलाउ मे ॥ खतो दंतो निरारंभो। पवइओ|| सटोक अणगारियं ॥ ३२॥ व्याख्या-अहं किमवादिषं तदाह-यदि सकृदप्येकवारमप्यहं वेदनाया विमुच्ये, तदाहं क्षांतो भूत्वा, पुनदाँतो जितेंद्रियो भूत्वा निरारंभः सन्ननगारत्वं साधुत्वं प्रव्रजामि दीक्षां गृह्णामीति भावः. कथंभूताया वेदनायाः? विपुलाया विस्तीर्णायाः ॥ ३२ ॥
॥मूलम् ॥-एवं चिंतइत्ताणं । पसुत्तोमि नराहिवा ॥ परिवत्तंति राईए । वेयणा मे खयं गया ॥ ३३ ॥ व्याख्या एवं पूर्वोक्तं चिंतितं चिंतयित्वा हे नराधिप! यावदहं सुप्तोऽस्मि, तावत्तस्यामेव रात्रौ प्रवर्तमानायामतिक्रामत्यां मे मम वेदनाः क्षयं गताः,वेदना उपशांता इत्यर्थः. ३३
॥ मूलम् ॥ तओ कल्ले पभायंमि । आपुच्छित्ताण बंधवे ॥ खंतो दंतो निरारंभो । पवईओ अणगारियं ॥ ३४ ॥ व्याख्या-ततो वेदनोपशांतेरनंतरं कल्ये इति नीरोगे जाते सति प्रभातसमये बांधवान् वज्ञातीनापृच्छयाहमनगारत्वं साधुत्वं प्रबजितः, साधुधर्ममंगीकृतवान्. कीदृशोऽहं? क्षांतः,
P७४४॥ पुनातः, पुनरहं निरारंभः ॥ ३४ ॥
-NCREASE
For Private And Personal Use Only