________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
A
सटोकं
रसेसु गिद्धे । न मूलओ छिंदइ बंधणं से ॥३९॥ व्याख्या-हे राजन् ! यो मनुष्यः प्रव्रज्य, दीक्षां|| उत्तरा
गृहीत्वा महाव्रतानि प्रमादात् सम्यग्विधिना न स्पृशति, न सेवते, से इति स प्रमादयशवर्ती, प्रमा॥७४७॥
दादनिग्रहात्मा विषयाऽनियंत्रितात्मा, अत एव रसेषु मधुरादिषु गृहो बंधनं कर्मबंधनं रागद्वेषलक्षणं संसारकारणं मूलतो मूलान्न छिनत्ति, मूलतो नोत्पाटयति, सर्वथा रागद्वेषो न निवारयतीत्यर्थः.
॥मलम् ॥-आउत्तया जस्स य नस्थि कोई । इरियाए भासाए तहेसणाए ॥ आयाणनिक्खेबदुगंछणाए । न धीरजायं अणुजाइ मग्गं ॥ ४० ॥ व्याख्या-हे राजन् ! स साधुरियातं मागं ना४ । नुयाति, धीरैर्महापुरुषैस्तीर्थकरैर्गणधेरैश्च यातं प्राप्तं, अर्थान्मोक्षमार्ग न प्राप्नोति, स कः? यस्य साधो
रीर्यायां गमनागमनसमिती, तथा भाषायां, तथैषणायामाहारग्रहणसमिती पुनरादाननिक्षेपणसमिती,
वस्तूनां ग्रहणमोचनविधौ, तथा 'दुगंछणाए' इति उच्चारप्रश्रवणश्लेष्मजल्लसिंघाणादीनां परिष्टापनसदामितो आयुक्तता काचिन्नास्ति.॥४०॥
॥ मूलम् ॥-चिरंपि से मुंडराई भवित्ता । अथिरवए तवनियमेहिं भट्टे॥ चिरंपि अप्पाण
MANNA18
Karware
७४७॥
For Private And Personal Use Only