________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोक
उत्तरा
८५३॥
R-CHCPNANCHAR
| मोक्षं व्रजंतीति भावः. ॥ ७३ ॥ ६ ॥ मूलम् ॥-साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं | मे कहसु गोयमा ॥ ७४ ॥ व्याख्या-अस्या अर्थस्तु पूर्ववत् ॥ ७४ ॥
॥ मलम् ॥-अंधयारे तमे घोरे । चिलुते पाणिणो बहू ॥ को करिस्सइ उज्जोयं । सबलोग| मि पाणिणं ॥ ७५॥ व्याख्या-अथ पुनः केशीश्रमणो गौतमं पृच्छति, हे गौतम! अंधकारे तमसि प्रकाशाभावे बहवः प्राणिनस्तिष्टंति. अंधकारतमः शब्दयोर्यद्यप्येक एवार्थस्तथाप्यत्रांधकारश- | ब्दस्तमसो विशेषणत्वेन प्रतिपादितः कीदृशे तमसि ? अंधकारे, अंधं करोति लोकमित्यंधकारं, तस्मिन्नंधकारे. पुनः कीदृशे तमसि ? घोरे रौद्रे भयोत्पादके. हे गौतम ! एतादृशे सर्वस्मिन् लोके सर्वेषां प्राणिनां सर्वजीवानां कः पदार्थ उद्योतं करिष्यति? प्रकाशं करिष्यति ? न किंचित्तादृशं पश्याम इति भावः ॥ ७५ ॥
॥ मूलम् ॥-उग्गओ विमलो भाणू। सबलोगप्पभंकरो ॥ सो करिस्सइ उज्जोयं । सबलो
For Private And Personal Use Only