________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
उत्तरा
सटीक
A-
॥८५४||
CAREERS 45%BCIE
| गंमि पाणिणं ॥ ७६ ॥ व्याख्या- गौतमः प्राह, हे केशीमुने! सर्वलोकप्रभाकरो विमलो भानुरुद्वतः, स भानुः सर्वस्मिन् लोके सर्वेषां प्राणिनामुद्योतं करिष्यति. सर्वस्मिन् लोके प्रभां करोतोति सर्वलोकप्रभाकरः, सर्वलोकालोकप्रकाशको निर्मलो वादलादिनाऽनाच्छादितो भानुरेव सर्वेषां प्राणिनां सर्वत्रोद्योतं करोति, नान्यः कोऽपि तेजस्वी पदार्थ इति भावः ॥ ७६ ॥
॥ मूलम् ॥-भाणू य इइ के वुत्ते । केसी गोयममववी ॥ तओ केसी दुवंतं तु । गोयमो इणमववी ॥ ७७ ॥ व्याख्या-तदा केशीमुनिौतमं पृच्छति, हे गौतम ! भानुरिति क उक्तः? केशीमुनिर्गौतममित्यब्रवीत्. ततः केशीमुनिमिति ब्रुवंतं गौतम इदमब्रवीत्. ॥ ७७ ॥
॥ मूलम् ॥-एगओ खीणसंसारो। सबन्न जिणभक्खरो ॥ सो करिस्सइ उजोयं । सबलोगंमि पाणिणं ॥ ७८ ॥ व्याख्या-हे केशीमुने! क्षीणः संसारो भवभ्रमणं यस्य स क्षीणसंसारः क्षयोकृतसंसारः, सर्वज्ञः सर्वपदार्थवेत्ता, जिनो रागद्वेषयोविजेता, स एको भास्करः सूर्यः सर्वस्मिन् | लोके चतुर्दशरज्ज्वात्मके लोके सर्वेषां प्राणिनामुद्योतं करिष्यति, प्रकाशं करिष्यति. ॥ ७८॥
OCIAASAROKE
॥८५४॥
For Private And Personal Use Only