________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ACEAE-
उत्तरा
॥ मूलम् ॥ साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं मे सटोकं
कहसु गोयमा ॥ ७९ ॥ व्याख्या-अस्या अर्थस्तु पूर्ववत्. ॥ ७९ ॥ ॥८५५॥॥
॥ मूलम् ॥-सारीरमाणसे दुक्खे । बज्झमाणाण पाणिणं ॥ खेमं सिवं अणावाहं । ठाणं टू दकिं मन्नसी मुणी ॥ ८०॥ व्याख्या-अथ पुनः केशीश्रमणो गौतमं पृच्छति, हे गौतममुने! शारीरकैः |
शरीरादुत्पन्नैः, तथा मानसैर्मनस उत्पन्नैर्दुःखेर्वध्यमानानां पीड्यमानानां प्राणिनां त्वं क्षेमं व्याभ्याधिरहितं, शिवं जरोपद्रवरहितं, अनाबाधं शत्रुजनाऽभावात्स्वभावेन पीडारहितं, एतादृशं स्थानं किं मन्यसे? मां वदेरिति शेषः. ॥ ८॥
॥ मूलम् ॥-अत्थि एगं धुवं ठाणं । लोगग्गंमि दुरारुहं ॥ जत्थ नत्थि जरा मच्चू । वाहि णो । वेयणा तहा ॥ ८१॥ व्याख्या-हे केशीमुने! लोकाग्रे लोकस्य चतुर्दशरज्ज्वात्मकस्याग्रं लोकाग्रं, | तस्मिन् लोकाग्रे एकं ध्रुवं निश्चलं स्थानमस्ति. कथंभूतं तत्स्थानं ? दुरारोह, दुःखेनारुह्यते यस्मिंस्तद् | narun दुरारोहं दुःप्रापमित्यर्थः, पुनर्यत्र यस्मिन् स्थाने जरामृत्यू न स्तः, जरामरणे न विद्यते. पुनर्यस्मिन
-IACE-CREAKHOL
CASS
For Private And Personal Use Only