________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersi Gyanmandie
उत्तरा
सटीक
॥८५६॥
CANOHAROGRAHASKAR
व्याधयस्तथा वेदना वा वातपित्तकफश्लेष्मादयो न विद्यते. ॥ ८१॥
॥मूलम् ॥-ठाणे य इइ के वुत्ते । केसी गोयममववी ॥ तओ केसी तुवंतं तु । गोयमो इणमववी ॥ ८२ ॥ व्याख्या हे गौतम! स्थानमिति किमुक्तं? केशीश्रमणो गोतममित्यब्रवीत. ततः केशीकुमारमिति ब्रुवंतं गौतम इदमब्रवीत्. ॥ ८२ ॥
॥मूलम् ॥-निवाणंति अवाहंति । सिद्धी लोगग्गमेव य ॥ खेमं सिवमणाबाहं । जं चरंति महेसिणो ॥ ८३॥ तं ठाणं सासयं वासं । लोयग्गंमि दुरारुहं ॥ ज संपत्ता ण सोयति । भवोहंतकरा मुणी ॥ ८४ ॥ युग्मं ॥ व्याख्या-हे केशीमुने! तत् शाश्वतं सदातनं वासं स्थानं लोकाग्रे वर्तते, यत्स्थानं संप्राप्ताः संतो भवौघांतकराः संसारप्रवाहविनाशका मुनयो न शोचंते, शोकं न कुर्वति. कीदृशं तत्स्थानं ? दुरारोह, दुःखेन तपःसंयमयोगेनारुह्यते आसाद्यते इति दुरारोहं दुःप्राप्यमिति | द्वितीयगाथया संबंधः. अथ प्रथमगाथाया अर्थः-पुनः कोदृशं तत्स्थानं ? यत्स्थानमेभिर्नामभिरु- | च्यते-कानि तानि नामानि ? निर्वाणमिति, अबाधमिति, सिद्धिरिति, लोकाग्रमेव, च पुनः शिव
BARSHAN
॥८५६॥
For Private And Personal Use Only