SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersi Gyanmandie उत्तरा सटीक ॥८५६॥ CANOHAROGRAHASKAR व्याधयस्तथा वेदना वा वातपित्तकफश्लेष्मादयो न विद्यते. ॥ ८१॥ ॥मूलम् ॥-ठाणे य इइ के वुत्ते । केसी गोयममववी ॥ तओ केसी तुवंतं तु । गोयमो इणमववी ॥ ८२ ॥ व्याख्या हे गौतम! स्थानमिति किमुक्तं? केशीश्रमणो गोतममित्यब्रवीत. ततः केशीकुमारमिति ब्रुवंतं गौतम इदमब्रवीत्. ॥ ८२ ॥ ॥मूलम् ॥-निवाणंति अवाहंति । सिद्धी लोगग्गमेव य ॥ खेमं सिवमणाबाहं । जं चरंति महेसिणो ॥ ८३॥ तं ठाणं सासयं वासं । लोयग्गंमि दुरारुहं ॥ ज संपत्ता ण सोयति । भवोहंतकरा मुणी ॥ ८४ ॥ युग्मं ॥ व्याख्या-हे केशीमुने! तत् शाश्वतं सदातनं वासं स्थानं लोकाग्रे वर्तते, यत्स्थानं संप्राप्ताः संतो भवौघांतकराः संसारप्रवाहविनाशका मुनयो न शोचंते, शोकं न कुर्वति. कीदृशं तत्स्थानं ? दुरारोह, दुःखेन तपःसंयमयोगेनारुह्यते आसाद्यते इति दुरारोहं दुःप्राप्यमिति | द्वितीयगाथया संबंधः. अथ प्रथमगाथाया अर्थः-पुनः कोदृशं तत्स्थानं ? यत्स्थानमेभिर्नामभिरु- | च्यते-कानि तानि नामानि ? निर्वाणमिति, अबाधमिति, सिद्धिरिति, लोकाग्रमेव, च पुनः शिव BARSHAN ॥८५६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy