SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥२५४॥ 30000000000000000000 ॥ मूलम् ॥–कसिणंपि जो इमं लोगं । पडिपुन्नं दलिज इक्कस्स ॥ तेणावि से न तुसिजइ । इइ दुप्पूरए इमे आया ॥ १६ ॥ व्याख्या-यदिशब्दस्याध्याहारः, यदि कश्चिदिंद्रादिदेव एकस्य कस्यचित्पुरुषस्य प्रतिपूर्णं धनधान्यादिपदार्थ तं समस्तलोकं विश्वं दद्यात्तदापि तेन धनधान्यादिपरिपूर्णसमस्तलोकदानेन स पुरुषो न तुष्येत्, इति हेतोरयमात्मा दुःपूकः, दुःखेन पूर्यत इ दुःपूरः, दुःपूर एव दुःपूरकः ॥ १६ ॥ पूर्वोक्तमर्थमेव दृढयति ॥ मूलम् ॥-जहा लाहो तहा लोहो । लोहा लोहो पवढ्इ ॥ दोमासकणयकजं । कोडिएवि न निट्टियं ॥ १७ ॥ व्याख्या-यथा लाभस्तथा लोभः, लाभाल्लोभः प्रवर्धते, द्विमाषार्थं द्विमाषप्रमित| स्वर्णग्रहणार्थं कृतं कार्य.स्वर्णकोटीभिरपि न निठियं' न निष्ठितं, पूर्ण न जातमित्यर्थः. माषं तु | पंचगुंजाप्रमाणं, माषद्वयप्रमितवणेन कार्यं दास्याः पुष्पतांबूलवस्त्राभूषणाादमूल्यरूपं, तत्कार्यं कोटिद्रव्येणापि परिपूर्ण नाभूतु. ॥ १७ ॥ स्त्रीमूला हि तृष्णेति हेतोस्तत्परिहारार्थ गाथामाह ॥ मूलम् ॥-नो रक्खसीसु गिज्झिज्जा । गंडवच्छासुपणेगचित्तासु ॥ जाओ पुरिसं पलोभित्ता। 0000000000000000000 ॥२५४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy