________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥२५४॥
30000000000000000000
॥ मूलम् ॥–कसिणंपि जो इमं लोगं । पडिपुन्नं दलिज इक्कस्स ॥ तेणावि से न तुसिजइ । इइ दुप्पूरए इमे आया ॥ १६ ॥ व्याख्या-यदिशब्दस्याध्याहारः, यदि कश्चिदिंद्रादिदेव एकस्य कस्यचित्पुरुषस्य प्रतिपूर्णं धनधान्यादिपदार्थ तं समस्तलोकं विश्वं दद्यात्तदापि तेन धनधान्यादिपरिपूर्णसमस्तलोकदानेन स पुरुषो न तुष्येत्, इति हेतोरयमात्मा दुःपूकः, दुःखेन पूर्यत इ दुःपूरः, दुःपूर एव दुःपूरकः ॥ १६ ॥ पूर्वोक्तमर्थमेव दृढयति
॥ मूलम् ॥-जहा लाहो तहा लोहो । लोहा लोहो पवढ्इ ॥ दोमासकणयकजं । कोडिएवि न निट्टियं ॥ १७ ॥ व्याख्या-यथा लाभस्तथा लोभः, लाभाल्लोभः प्रवर्धते, द्विमाषार्थं द्विमाषप्रमित| स्वर्णग्रहणार्थं कृतं कार्य.स्वर्णकोटीभिरपि न निठियं' न निष्ठितं, पूर्ण न जातमित्यर्थः. माषं तु | पंचगुंजाप्रमाणं, माषद्वयप्रमितवणेन कार्यं दास्याः पुष्पतांबूलवस्त्राभूषणाादमूल्यरूपं, तत्कार्यं कोटिद्रव्येणापि परिपूर्ण नाभूतु. ॥ १७ ॥ स्त्रीमूला हि तृष्णेति हेतोस्तत्परिहारार्थ गाथामाह
॥ मूलम् ॥-नो रक्खसीसु गिज्झिज्जा । गंडवच्छासुपणेगचित्तासु ॥ जाओ पुरिसं पलोभित्ता।
0000000000000000000
॥२५४॥
For Private And Personal Use Only