________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२५५॥
2000-00000000000000
खेलंति जहाव दासेहिं ॥ १८ ॥ व्याख्या-राक्षसीषु नो गृध्येन्न विश्वसेत्, ज्ञानादिजीवितापहाराद्राक्षसीत्युक्तं. कथंभूतासु स्त्रीषु? गंडवक्षस्सु, गंडं गडुस्तदुपमत्वादुच्चैः कुचौ वक्षसि यासां ता गंडवक्षसस्तासु गंडवक्षस्सु, उच्चकुचस्फोटकवक्षस्कासु, वैराग्योत्पादनार्थं कुचयोन्ड्रपमानं, विभवत्योत्पादमुपमानं. पुनः कीदृशीषु स्त्रीषु? अनेकचित्तासु, अनेकेषु पुरुषेषु चित्तं यासां ता अनेकचित्तास्तासु, अथवानेकेषां पुरुषाणां चित्तं यासु ता अनेकचित्तास्तासु, अथवानेकानि चित्तानि संकल्पविकल्परूपाणि चिंतनानि यासां ता अनेकचित्तास्तासु, याः स्त्रियो राक्षस्यः पुरुषं कुलीनं मानवं प्रलोभयित्वा त्वमेव मम भर्ता, त्वमेव मम जीवितं, त्वमेव मम शरणमित्यादिवचनैर्वशीकृत्य प्रोतिमुत्पाद्य तैः पुरुषैः सह रमंते क्रीडंति, कैः? यथा दासैर्यथेव दासैः क्रीड्यते, ते कुलीनपुरुषा अपि स्त्रीभिर्व्यामोहिताः संतो दासप्राया भवंति, यथा दासा गम्यतां? स्थोयतां? इदं कार्यं मा क्रियतामिति वचनं श्रुत्वा स्वाम्यादेशकारिणो भवंति, तथा नारीणां वशवर्तिनः पुरुषाः किंकरा भवंतीत्यर्थः ॥ १८ ॥
॥ मूलम् ॥-नारीसु नोपगिज्झिज्जा । इत्थी विष्पजहे अणगारे ॥धम्मं च पेसलं नच्चा।
00000000000000000000
॥२५५॥
For Private And Personal Use Only