SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटोकं उत्तरा- रणके गोचयाँ भ्रमन् यक्षमंडपे समायातः, इत्यादि कथानकं हरिकेशीबलस्योक्तं, शेषकथानकं ॥३८९॥ सूत्रादेवावसेयं ॥ मूलम् ॥–सोवागकुलसंभृओ। गुणत्तयधरो मुणी ॥ हरिएसबलो नाम । आसी भिक्खू जिइंदिए ॥ १॥ व्याख्या-स हरिकेशबलो नाम प्रसिद्धो भिक्षुरासीत्. कीदृशः स साधुः? जितेंद्रियः, जितानि इंद्रियाणि येन स जितेंद्रियो विषयजेताः पुनः कीदृशः? श्वपाककुलसंभूतः, श्वपाकश्चांडालस्तस्य कुले संभूतः, पुनः कीदृशः? मुनिर्मन्यते जिनाज्ञामिति मुनिर्जिनाज्ञापालक इत्यर्थः. पुनः कीदृशः? गुणत्रयधरः, गुणत्रयं ज्ञानदर्शनचारित्राख्यं धरतीति गुणत्रयधरः ॥ १॥ ॥ मूलम् ॥-इरिएसणभासाए । उच्चारसमिईसु य ॥ जओ आयाणनिक्खेवे । संजओ सुसमाहिओ ॥२॥ व्याख्या-पुनः कथंभूतो हरिकेशीबलो मुनिः? ईयषणाभाषोच्चारसमितिषु जओ इति यतो यत्नवान्. ईर्या च एषणा च भाषा च उच्चारश्च ईयषणाभाषोच्चारास्तेषां समितयः सम्यग्व्यवसहारा ईर्येषणाभाषोच्चारसमितयस्तासु ईरणं ईर्या गमनागमनं, तस्य समिती गमनागमनव्यवहारे यत्न 000000000000000000000 t006860208e0000000000 ॥३८९॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy