________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटोकं
उत्तरा- रणके गोचयाँ भ्रमन् यक्षमंडपे समायातः, इत्यादि कथानकं हरिकेशीबलस्योक्तं, शेषकथानकं ॥३८९॥
सूत्रादेवावसेयं
॥ मूलम् ॥–सोवागकुलसंभृओ। गुणत्तयधरो मुणी ॥ हरिएसबलो नाम । आसी भिक्खू जिइंदिए ॥ १॥ व्याख्या-स हरिकेशबलो नाम प्रसिद्धो भिक्षुरासीत्. कीदृशः स साधुः? जितेंद्रियः, जितानि इंद्रियाणि येन स जितेंद्रियो विषयजेताः पुनः कीदृशः? श्वपाककुलसंभूतः, श्वपाकश्चांडालस्तस्य कुले संभूतः, पुनः कीदृशः? मुनिर्मन्यते जिनाज्ञामिति मुनिर्जिनाज्ञापालक इत्यर्थः. पुनः कीदृशः? गुणत्रयधरः, गुणत्रयं ज्ञानदर्शनचारित्राख्यं धरतीति गुणत्रयधरः ॥ १॥
॥ मूलम् ॥-इरिएसणभासाए । उच्चारसमिईसु य ॥ जओ आयाणनिक्खेवे । संजओ सुसमाहिओ ॥२॥ व्याख्या-पुनः कथंभूतो हरिकेशीबलो मुनिः? ईयषणाभाषोच्चारसमितिषु जओ इति
यतो यत्नवान्. ईर्या च एषणा च भाषा च उच्चारश्च ईयषणाभाषोच्चारास्तेषां समितयः सम्यग्व्यवसहारा ईर्येषणाभाषोच्चारसमितयस्तासु ईरणं ईर्या गमनागमनं, तस्य समिती गमनागमनव्यवहारे यत्न
000000000000000000000
t006860208e0000000000
॥३८९॥
For Private And Personal Use Only