________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
उत्तरा
॥१०१८॥
C+%A8SKAKKAKE
जरेइ. ॥५६॥ व्याख्या-हे भदंत! मनःसमाधारणया जीवः किं जनयति? मनसः सम्यक् प्रकारेणी सटीकं. आ मर्यादया सिद्धांतोक्तमार्गमभिव्याप्य वा धारणा स्थापनं मनःसमाधारणा, तया जीवः किं फलमुत्पादयति? तदा गुरुराह-हे शिष्य ! मनःसमाधारणया मनसो मर्यादया रक्षणेनैकागूयं धमें स्थैर्य जनयति. धमें एकाग्यमुत्पाद्य ज्ञानपर्यवान् जनयति, विशिष्टान् मतिज्ञानश्रुतज्ञानादीनां पर्यायांस्तत्वावबोधरूपान् विशेषान् जनयति, पुनः सम्यक्त्वविशुद्धिं जनयति, मिथ्यात्वं च निर्जरयति निवारयति. ॥ ५६ ॥ वचःसमाधारणाया अपि फलमाह
॥मूलम् ॥-वयसमाहारणयाएणं भंते जीवे किं जणयइ ? वयसमाहारणयाएणं वयसाहारणदसणपज्जवे विसोहेइ, वयसाहारणदसणपजवे विसोहित्ता सुलभबोहियत्तं निव्वत्तेइ, दुल्लहबोहियत्तं निजरेइ. ॥ ५७॥ व्याख्या-हे भगवन् ! सिद्धांतोक्तमागें वचनसमाधारणया स्वाध्याये एव वाग्निवेशनेन जीवः किं फलं जनयति ? तदा गुरुराह-हे शिष्य! वचःसमाधारणया वाक्साधारणदर्शनपर्यवान्
॥१०१८॥ विशोधयति, वाचा साधारणा वाक्साधारणाः, वाचा कथयितुं योग्या ये पर्यवाः, शब्दविशेषाः, तथा
For Private And Personal Use Only