________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१२८७॥
रक्ताः. एतादृशाः संतो म्रियंते, तथा पुनयें जोवा अनिदाना निदानरहिताः संतो म्रियंते, पुनये सटोकं जीवाः शुक्ललेश्यामवगाढाः शुक्ललेश्यां प्रविष्टाः शुद्धपरिणामाः संतो म्रियंते, तेषां वोधिर्भवांतरे सुलभा भवेदित्यर्थः ॥ ६२ ॥
॥मुलम् ॥-मित्थादसणरत्ता । सनियाणा किण्हलेसमोगाढा ॥ इइ जे मरंति जोवा । तेसिं पुण दुल्लहा बोहो ॥ ६३ ।। व्याख्या-इत्यमुना प्रकारेण ये म्रियंते, तेषां पुनर्जन्मांतरे बोधिदुर्लभा भवेत्. इतीति किं ? कृष्णलेश्यामवगाढा कृष्णलेश्यां प्रविष्टाः संतो मिथ्यादर्शनरक्ताः. पुनः सनिदानाः, एतादृशाः संतो म्रियते, तेषां जिनधर्मप्राप्तिर्दुर्लभा भवेत्. अत्र - मित्थादसणरत्ता' इति गाथां पूर्वमुक्त्वा पुनरपि मिथ्यादर्शनरक्तेति गाथोक्तास्ति, तत्र च पुनरुक्तिदूषणं न ज्ञेयं. अत्र गाथायां कृष्णलेश्यावतां म्रियमाणानां भवसंततावपि बोधिप्राप्तेरभाव इति सूचितं. पूर्वगाथायां तु कृष्णलेश्यारहितानां मृतानां तु मरणानंतरमपरे जन्मनि बोधिदुर्लभत्वं दर्शितं, इति न पुनरुक्तिदूषणं.
IN॥१२८७॥ ॥ मूलम् ।।—जिणवयणे अणुरत्ता। जिणवयणं जे करंति भावेण ॥ अमला असंकिलिट्ठा ।
For Private And Personal Use Only