________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा ॥११६३ ॥
www.kobatirth.org
शैर्न्यनं घटिकाद्वयमंतर्मुहूर्तमेव कृष्णलेश्यायाः स्थितिर्भवति तथोत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमाणि मुहूर्ताधिकानि. अथ संप्रदायान्मुहूर्तार्धशब्देनांतर्मुहूर्त गृह्यते. अतः कारणात् त्रयस्त्रिंशत्सागरोपमाण्यं तर्मुहूर्ताधिकानि परमा स्थितिः कृष्णलेश्याया भवति ॥ ३४ ॥
॥ मूलम् ॥ - मुहुत्तद्धं तु जहन्ना । दसउद हिपलियम सं खभागमज्झहिया | उक्कोसा होइ ठिई | नायवा नीललेसाए ॥ ३५ ॥ व्याख्या - नीललेश्याया जघन्यं स्तोककालं चेत्स्थितिर्भवति, तदतिर्मुहूर्तमेव उत्कृष्टा स्थितिश्च दशसागरोपमाणि पल्योपमासंख्येयभागाधिकानि, इह पूर्वोत्तरभवांतर्मुहूर्तद्वयप्रक्षेपेऽपि पल्योपमासंख्येयभाग एव. यतोऽसंख्येयभागानाम संख्येयभेदत्वादिति भावः, एवमुत्तरत्रापि भावनीयं. नीलायाः स्थितिर्भवतीति जघन्योत्कृष्टा च स्थितिर्ज्ञातव्या इयं स्थितिश्च पंचमपृथिव्या धूमप्रभाया उपरितनप्रस्तटमाश्रित्योक्ता ॥ ३५ ॥
॥ मूलम् ॥ — मुहुत्तद्धं तु जहन्ना । तिन्नुदहिपलियमसंखभागमज्झहिया ॥ उक्कोसा होइ ठिई । नायवा काउलेसाए ॥ ३६ ॥ व्याख्या - कापोतलेश्याया इयं स्थितिर्ज्ञातव्या, जघन्या स्थिति
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
-12-2
सटीकं
॥११६३ ॥