________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥११६४॥
ACROSHANKARACK
स्तु कापोतलेश्याया अंतर्मुहत भवति, तथा पुनः कापोतलेश्यायास्त्रीणि सागरोपमाणि पल्योपमासंख्येयभागधिकान्युत्कृष्टा स्थितिर्भवतीति ज्ञातव्या. इति स्थितिस्तु तृतीयनरकपृथिव्या वालुकाया अपेक्षयोक्तास्ति. ॥ ३६॥
॥ मूलम् ।।-मुहत्तद्धं तु जहन्ना। दोउदहिपलियमसंखभागमज्झहिया ॥ उक्कोसा होइ ठिई । नोयवा तेउलेसाए ॥ ३७ ॥ व्याख्या--तेजोलेश्यायाश्चयं स्थितिख़तव्या, जघन्या त्वंतर्मुहत उत्कृष्टा च तेजोलेश्याया द्वावुदधी द्वे सागरोपमे पल्योपमासंख्येभागाधिके परमा स्थितिख़तव्या. इयं त्वोशानदेवलोकापेक्षया प्रोक्तास्ति. ॥ ३७॥
॥ मूलम् ॥-मुहत्तद्धं तु जहन्ना । दस उदही होति मुहत्तमज्झहिया । उकोसा होइ ठिई । नायवा पह्मलेसाए ॥ ३८ ॥ व्याख्या-पद्मलेश्याया इयं स्थितिख़तव्या. जघन्या त्वंतर्मुहर्तमेव स्थितिर्भवति, उत्कृष्टा तु दशसागरोपमाण्यंतर्मुहर्ताधिकानि परमा स्थितिरेतावती पद्मलेश्याया भवति. इयं ब्रह्मदेवलोकापेक्षयोक्तास्ति. ॥ ३८॥
SUCARRORSCRECECRECORK
॥११६४
REOS
For Private And Personal Use Only