SearchBrowseAboutContactDonate
Page Preview
Page 1111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥११८१ ॥ www.kobatirth.org प्राकृतत्वादत्र लिंगव्यत्ययः पचनपाचनं त्वग्निप्रज्वालनं विना न स्यात्, अग्निप्रज्वालननिषेधेन पचनपाचनयोर्निषेधः पुनरग्निप्रज्वालननिषेधेन च शीतकालादावप्यग्निसमारंभो निषिद्धः यदा पचनपाचनानिप्रज्वलनादिनिषेधो भवति, तदा क्रयविक्रयाभ्यां निर्वाहः क्रियते, अतः साधूनां तन्नि षेधोऽप्युच्यते ॥ १२ ॥ ॥ मूलम् ॥ - हिरवणं जायरूवं च । मणसावि न पच्छए । समले हुकं चणे भिक्खू । विरए कयविक्क || १३ || किर्णतो कइओ होइ । विकणंतो य वाणिओ ॥ कयविक्रयमि वतो । भिक्खू हव न तारसो ॥ १४ ॥ युग्मं । अनयोर्व्याख्या- भिक्षुः साधुर्हिरण्यं हेम, जातरूपं रूप्यं, चशब्दाद्वनधान्यादि मनसापि न प्रार्थयेत्. यदि मनसापि न प्रार्थयेत्तदा कथं गृह्णीयात् ? कीदृशो भिक्षुः ? समलेष्टुकांचनः, लेष्टु च कांचनं च लेष्टुकांचने, समे लेष्टुकांचने यस्य स समलेष्टुकांचनः, तुल्यकांचनपाषाणः पुनः कीदृशः ? क्रयविक्रयाद्विरतः, क्रयश्च विक्रयश्च क्रयविक्रयं तस्माद्विरतो रहितः | १३ | क्रयविक्रये दूषणमाह - 'किणंतो' इत्यादि, यतो हि साधुः क्रीणन् मूल्येन वस्तु गृह्णन् क्रयको भ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir छल सटीकं ॥११८१ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy