________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
झ00
De0@७७७म
जुत्तं पडिस्सुणे ॥ २१ ॥ व्याख्या-धीरो बुद्धिमान् यतो यत्नवान् सन् शिष्यो यद्विधेयं कार्य गुरुभिरुपदिष्टं तत्कार्य प्रतिशृणुयादंगीकुर्यात्. पूर्व गुरावालपति सतीपद्वदति सत्यथवा गुरो लपति सति वारंवारं कथयति सति सुशिष्यो न निषीदेत, गुरुणा कायें उक्त सत्यासनं स्वस्थानं त्यक्त्व। धीरो धैर्यवान् यत्नेनैकाग्रचित्तेन यद् गुरुणा कार्यमुक्तं भवेत्तत्कार्यमंगीकुर्यादित्यर्थः ॥ २१ ॥
॥ मूलम् ॥-आसणगओन पुच्छिज्जा । नेव सिज्जागओ कया ॥ आगम्मुक्कुडओ संतो। पुच्छिज्जा पंजलिउडो ॥ २२ ॥ व्याख्या-आसने स्थित एव सुशिष्यो गुरुंप्रति सूत्रार्थादिकं न पृच्छेतथा पुनः शय्यां गतो रोगायुपद्रवं विना कदापि शयानः सूत्रादिकं न पृच्छेत्तर्हि किं कुर्यादित्याहगुरोः समीपमागत्योत्कुटुको मुक्तासनः कारणतः पादपुंछनादिस्थः सन् शांतो वा प्रांजलिबद्धांजलिः सूत्रार्थादिकं पृच्छेत्. ॥ २२ ॥
॥ मूलम् ॥–एवं विणयजुत्तस्स । सुत्तं अत्थं च तदुभयं ॥ पुच्छमाणस्स सीसस्स । वागरिज जहा सुयं ॥ २३ ॥ व्याख्या-आचार्य एवममुनाप्रकारेण विनययुक्तस्य शिष्यस्य सूत्रमर्थं च तद्
nongseobsec99904
For Private And Personal Use Only