SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २९३ ॥ 9999999999999999900991 www.kobatirth.org CHOO SCESO ACE acte ectco ॥ अथ षष्ठमध्ययनं प्रारभ्यते ॥ OCESO OCETO GARSO CHEC Navy पूर्वस्मिन्नध्ययनेऽकामसकाममरणे उक्ते, तत्र सकाममरणं निर्ग्रथस्य भवति, ततो निर्मथस्याचारः षष्ठेऽध्ययने कथयति, अयं पंचमषष्ठाध्ययनयोः संबंधः. ॥ मूलम् ॥ - जातोऽविज्जा पुरिसा । सब्वे ते दुक्खसंभवा ॥ लुप्पंति बहुसो मूढा । संसारंमि अणंतिगे ॥ १ ॥ व्याख्या - यावतोऽविद्याः पुरुषास्ते सर्वेऽपि मूढाः संसारे बहुशो वारंवारं लुप्यंते, आधिव्याधिवियोगादिभिः पीड्यन्ते न विद्यते विद्या सम्यग्ज्ञानं येषां तेऽविद्याः, अत्र नत्र कुत्सितार्थवाचकः, ये कुत्सितज्ञानसहिता मिथ्यात्वोपहतचेतसो वर्तन्ते, ते मूर्खाः संसारे दुःखिनो भवंति. कीदृशे संसारे ? अनंत क्रेऽपारे. कीदृशास्तेऽविद्याः ? दुःखसंभवाः, दुःखसंभवो येषु ते दुःखसंभवा दुःखभाजनमित्यर्थः यावंतोऽविद्या इत्यत्र प्राकृतत्वादकारोऽदृश्यः ॥ १ ॥ अत्राविद्या पुरुषोदाहरणं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ २९३ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy