________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ २९३ ॥
9999999999999999900991
www.kobatirth.org
CHOO SCESO ACE acte ectco
॥ अथ षष्ठमध्ययनं प्रारभ्यते ॥
OCESO OCETO GARSO CHEC
Navy
पूर्वस्मिन्नध्ययनेऽकामसकाममरणे उक्ते, तत्र सकाममरणं निर्ग्रथस्य भवति, ततो निर्मथस्याचारः षष्ठेऽध्ययने कथयति, अयं पंचमषष्ठाध्ययनयोः संबंधः.
॥ मूलम् ॥ - जातोऽविज्जा पुरिसा । सब्वे ते दुक्खसंभवा ॥ लुप्पंति बहुसो मूढा । संसारंमि अणंतिगे ॥ १ ॥ व्याख्या - यावतोऽविद्याः पुरुषास्ते सर्वेऽपि मूढाः संसारे बहुशो वारंवारं लुप्यंते, आधिव्याधिवियोगादिभिः पीड्यन्ते न विद्यते विद्या सम्यग्ज्ञानं येषां तेऽविद्याः, अत्र नत्र कुत्सितार्थवाचकः, ये कुत्सितज्ञानसहिता मिथ्यात्वोपहतचेतसो वर्तन्ते, ते मूर्खाः संसारे दुःखिनो भवंति. कीदृशे संसारे ? अनंत क्रेऽपारे. कीदृशास्तेऽविद्याः ? दुःखसंभवाः, दुःखसंभवो येषु ते दुःखसंभवा दुःखभाजनमित्यर्थः यावंतोऽविद्या इत्यत्र प्राकृतत्वादकारोऽदृश्यः ॥ १ ॥ अत्राविद्या पुरुषोदाहरणं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ २९३ ॥