________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
।२१४॥
0000000000000000000
यथा-कश्चिद् द्रमकोऽभाग्यात् क्वापि किंचिदनाप्नुवन् पुराइहिरेकस्मिन् देवकुले रात्रावुषितः, तत्रैकं पुरुष कामकुंभप्रसादेन यथेष्टभोगान् भुञ्जानं वीक्ष्य प्रकामं सेवितवान्, तुष्टेन तेन तस्य भणितं भो तुभ्यं कामकुंभं ददाम्युत कामकुंभविधायिनी विद्यां ददामि ? तेन विद्यासाधनपुरश्चरणादिभीरुणा विद्याभिमंत्रितं घटमेव मे देहीति भणितं, विद्यापुरुषेण विद्याभिमंत्रितो घट एव तस्मै दत्तः,सोऽपि तत्प्रसादात्सुखी जातः. अन्यदा पीतमयोऽयं पुरुषस्तं कामकंभं मस्तके कृत्वा नृत्यन् पातितवान्, भग्नः कामकुंभस्ततोनासौ किंचिदर्थमवाप्नोति,शौचति चैवं यदि मया तदा विद्या गृहीताऽभविष्यत्तदाभिमंत्र्य नवं कामकुंभमकरिष्यं, पूर्ववदेव सुखी चाभविष्यं. एवमविद्या नरा दुःखसंभवाः क्लिश्यंते.॥१॥
॥ मूलम् ॥-समिक्ख पंडिए तम्हा । पासजाइपहे बहु ॥ अप्पणा सच्चमेसिजा । मेतिं भूएसु कप्पए ॥१॥व्याख्या-तस्मादज्ञानिनां मिथ्यात्विनां संसारभ्रमणत्वात्पंडितस्तत्वज्ञ आत्मना खयमेव परोपदेशं विनैव सत्यमेषयेत्, सद्भ्यो हितं सत्यमर्थात्संयममभिलषेत्. पुनः पंडितो भूतेषु पृ. थिव्यादिषु षट्कायेषु मैत्री कल्पयेत्. किंकृत्वा? बहून् पाशजातिपथान समीक्ष्य, पाशाः पारवश्यहेतवः
00000000000@@@@@@000
॥२१४॥
For Private And Personal Use Only