________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagersuri Gyarmandie
उत्तरा
सटीक
॥२१५॥
000000086 3&0000000038
पुत्रकलत्रादिसंबंधास्त एव मोहहेतुतयैकेन्द्रियादिजातीनां पंथानः पाशजातिपथास्तान् पाशजातिपथान् दृष्ट्वा, यदा हि पुत्रकलत्रादिषु मोहं करोति तदैकेन्द्रियत्वं जीवो बध्नाति. ॥२॥
॥ मूलम् ॥-माया पियाण्डसा भाया । भजा पुत्ताय ओरसा ॥ नालं ते मम ताणाय। लुप्पंतस्स सकम्मुणा॥३॥व्याख्या-पंडित इति विचारयेदित्यध्याहारः कर्तव्यः, इतीति किं ? एते मम त्राणाय मम रक्षायै नालं न समर्थाः, कथंभूतस्य मम? स्वकर्मणा लुप्तस्य स्वकर्मणा पीड्यमानस्य, एते के? माता पिता स्नुषा बंधुमा॑ता सहोदरोभार्या पत्नी पुत्राः पुत्रत्वेन मानिताः, च पुनः 'ओरसा' खयमुत्पादिताः, एते सर्वेऽपि स्वकर्मसमुद्भूतदुःखाद्रक्षणाय न समर्था भवंतीत्यर्थः ॥३॥
॥मूलम् ॥–एयम8 सपेहाए।पासे समियदसणे॥छिंदे गेहिं सिणेहं च ।न कंखे पुवसंथवं ॥४॥व्याख्या-शमितदर्शनःशमितं ध्वस्तं दर्शनं मिथ्यादर्शनं येन शमितदर्शनः, अथवा सम्यक्प्रकारेण इतं प्राप्तं दर्शनं सम्यक्त्वं येन स समितदर्शनः, एतादृशः संयम्येतदर्थ पूर्वोक्कमर्थमशरणादिकं 'सपेहाए'। खापेक्षया स्वबुध्या 'पासेइ' इति पश्येत्, हृद्यवधारयेत्, च पुनर्गेहिं गृद्धि रसतां, च पुनः स्नेह
Bone88888866600000000
॥२१५॥
For Private And Personal Use Only