SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥२१६॥ 000000000000000000000 पुत्रकलत्रादिषुरागं छिंद्यात्, पुनःपूर्वसंस्तवं न कांक्षेत्, पूर्व संस्तवः पूर्वपरिचय एकग्रामादिवासस्तं न स्मरेत्.॥४॥ ॥मुलम् ॥-गवासं मणिकुंडलं । पसवा दासपोरुसं ॥ सवमयं चइत्ताणं । कामरूवी भवि8 स्ससि ॥ ५॥ व्याख्या-पुनरपि पंडित आत्मानमिति शिक्षयेत्, अथवा गुरुः शिष्यंप्रत्युपदिशति हे आत्मन् ! अथवा हे शिष्य ! एतत्सर्वं त्यक्त्वा कामरूपी स्वेच्छाचारी भविष्यसि, परलोके च निरतीचारसंयमपालनादेवभवे वैक्रियादिलब्धिमांस्त्वं भविष्यसि, एतकिं तदाह-गवावं, गावश्चाश्वाश्च गवावं, पुनर्मणिकुण्डलं, मणयश्चंद्रकांताद्याः, कुण्डलग्रहणेनान्येषामप्यलंकाराणां ग्रहणं स्यात्, सर्वे मणयः सर्वाण्यलंकाराणि चेत्यर्थः, पशवोऽजैडकपक्ष्मपव्यायुत्पादकरोमधारकाः कुर्कुरादयश्च, दासा गृहदासीभ्यः समुत्पन्ना जीवाः, पौरुषा निजकुलोत्पन्नपुरुषाः, दासाश्च पौरुषाश्च दासपौरुषं, एते सर्वेऽपि मरणान्न त्रायंत इत्यर्थः, तस्मात्पूर्वमेतत्यक्त्वा संयम परिपालयेदित्यर्थः ॥ ५॥ ॥ मूलम् ॥-थावरं जंगमं चेव । धणं धन्नं उवक्खरं ॥ पञ्चमाणस्स कम्मेहिं । नालं दुक्खारा 100000000000000000000 ॥२१६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy