________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥२१७॥
3000000000000000000000
मोअणे ॥ ६॥ व्याख्या-पुनरेतत्सर्वं वस्तु कर्मभिः पच्यमानस्य जीवस्य दुःखान्मोचनेऽलं समर्थ सटीक न भवति. एतत्किं ? स्थावरं गृहादिकं, च पुनर्जंगमं पुत्रमित्रभृत्यादि, पुनर्धनं गाणमादि, धान्यं ब्रीह्यादि, पुनरुपस्करं गृहोपकरणं. ॥६॥
॥मूलम् ॥-अप्पत्थं सबओ सव्वं । दिस्स पाणे पियायए ॥ न हणे पाणिणो पाणे । भयवेराउ उवरए ॥ ७ ॥ व्याख्या-साधुः सर्वतः सर्वप्रकारेण सर्वमध्यात्म सुखदुःखादिकं दिस्स' इति दृष्ट्वा सर्वप्रकारेण सर्व सुखदुःखादिकमात्मनि स्थितं ज्ञात्वा सुखदुःखयोर्वेदकमात्मानं ज्ञात्वा इष्टसंयोगादिहेतुभ्यः समुत्पन्नं सुखं सर्वस्यात्मनः प्रियं स्यात्, इष्टवियोगादिहेतुभ्यः समुत्पन्नं दुःखं सर्वस्यात्मनोऽप्रियं ज्ञात्वेत्यर्थः, च पुनःप्राणिनो जीवान् प्रियात्मनो दृष्ट्वा, प्रिय आत्मा येषां ते प्रियात्मानस्तान् प्रियात्मान्, सत्वे जीवावि इच्छंति। जीविउं न मरिजिउं॥ इति दृष्ट्वा हृदि विचार्य प्राणिनो जीवस्य प्राणानिद्रियोच्छ्वासनिःश्वासायुर्बलरूपान्न हन्यात्, भयाद्वैराच्चोपरमेत्, निवर्तेत. अथवा कथं
16॥२१७ भृतः साधुः? भयाद्वैरादुपरतो निवर्तितः, इति साधुविशेषणं कर्तव्यं. ॥७॥
1000000000000000000000
For Private And Personal Use Only