________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
॥ २१८॥
00000000000000000000
॥ मूलम् ॥-आयाणं नरयं दिस्स । नाइयज तणामवि ॥ दोगुंछी अप्पणो पाए । दिन्नं
सटीक जिज भोअणं ॥८॥ व्याख्या-साधुस्तृणमपि 'नाइयज' इति नाददीत, अदत्तं न गृह्णीत, किं कृत्वा ? आदानं नरकं दृष्ट्वा, आदीयत इत्यादानं धनधान्यादिकं परिग्रहं, नरकं नरकहेतुत्वान्नरकं ज्ञात्वेत्यर्थः. पुनः साधुः पाए दिन्नं, पात्रे दत्तं गृहस्थेन पात्रमध्ये प्रक्षिप्तं भोजनं शुद्धाहारं ' जिज' भुंजीत, कथंभूतः सन् ? 'अप्पणो दुगंछी' आत्मनो जुगुप्सी सन्, आहारसमये आत्मनिंदकः सन् अहो धिग्ममात्मानं ! अयमात्मा देहो बाहारं विना धर्मकरणेऽसमर्थः, किं करोमि ? धर्मनिर्वाहार्थमस्मै भाटकं दीयत इति चिंतयन्नाहारं कुर्यात्, न तु बलपुष्ट्याद्यर्थमाहारं विधीयत इति चिंतयेत्. अत्रादत्तपरिग्रहाश्रवद्वयनिरोधादन्येषामप्याश्रवाणां निरोध उक्त एव. ॥ ८॥
॥ मूलम् ॥ इहमेगे उ मन्नंति । अप्पच्चक्खाय पावगं ॥ आयारियं विदित्ताणं । सबदुक्खा विमुच्चई ॥ ९॥ व्याख्या-इहास्मिन् संसारे एके केचित्कापिलिकादयो ज्ञानवादिन इति मन्यते, | का॥२१८॥ इतीति किं ? पापकं हिंसादिकमप्रत्याख्याय पापमनालोच्यापि मनुष्य आचारिकं स्वकीयस्वकीयमतो
ĐT: 066 066 0
For Private And Personal Use Only