________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
उत्तरा
सटीकं
॥२१९॥
0000000000000000000004
द्भवानुष्ठानसमूहं विदित्वा ज्ञात्वा, सर्वदुःखाद्विमुच्यते, एतावता तत्वज्ञानान्मोक्षावाप्तिः, इति वदंति, जैनानां तु ज्ञानक्रियाभ्यां मोक्षः, ज्ञानवादिनां तु ज्ञानमेव मुक्त्यंगमिति. ॥९॥
॥ मूलम् ॥-भयंता अकरिता य । बंधमोक्खपइन्निणो ॥ वाया वीरियमित्तेणं । समासासंति अप्पयं ॥ १०॥ व्याख्या--पुनस्त एव ज्ञानवादिनो बंधमोक्षप्रतिज्ञिनो वाचां वीर्यमात्रेण केवलं वाक्शूरत्वेनात्मानं समाश्वासयंति, बंधश्च मोक्षश्च बंधमोक्षौ, तयोः प्रतिज्ञाद्यं ज्ञानं येषां ते बंधमोक्षप्रतिज्ञिनो बंधमोक्षज्ञा इत्यर्थः. यतः-मन एव मनुष्याणां । कारणं बंधमोक्षयोः॥ यत्रैवालिंगिता कांता । तत्रैवालिंगिता सुता ॥१॥ इत्यादि प्रतिज्ञां कुर्वाणास्ते किं कुर्वतः आत्मानमाश्वासयंति ? भणंतो ज्ञानमभ्यस्यंतः, च पुनरकुर्वतः क्रियामनाचरंतःप्रत्याख्यानतपःपौषधव्रतादिकां क्रियां निंदतः, ज्ञानमेव मुक्त्यंगतयांगीकुर्वत इत्यर्थः ॥१०॥
॥मूलम् ॥-न चित्ता तायएभासा।कओ विजाणुसोसणं ॥ विसन्ना पावकम्मेहिं। बाला पंडियमाणिणो ॥ ११॥ व्याख्या-पंडितमानिन आत्मानं पंडितंमन्या ज्ञानाहंकारधारिण इति न जाति,
0000000000000000000000
6॥२१९॥
For Private And Personal Use Only