SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥२२०॥ 500000000000000000004 इत्यध्याहारः, इतीति किं ? चित्राःप्राकृतसंस्कृताद्याः षड्भाषाः, अथवान्या अपि देशविशेषान्नानारूपा | भाषा वा पापेभ्यो दुःखेभ्यो न त्रायते न रक्षते, तर्हि विद्यानां न्यायमीमांसादीनामनुशासनमनुशिक्षणं विद्यानुशासनं कुतस्त्रायते?न त्रायत इत्यर्थः. अथवा विद्यानां विचित्रमंत्रात्मिकानां रोहिणीप्रज्ञप्तिकागौरीगांधार्यादिषोडशविद्यादेव्यधिष्टितानामनुशासनमनुशिक्षणमाराधनं कुतो नरकात् त्रायते? कीदृशास्ते बालाः अतत्वज्ञाः, पुनः कीदृशास्ते? पापकर्मभिर्विषण्णा विविधमनेकप्रकारं यथास्यात्तथा सन्नाः पापपंकेषु कलिता इत्यर्थः ॥२१॥ ॥ मूलम् ॥–जे केइ सरीरे सत्ता । वन्ने रूवे य सवसो ॥मणसा कायवक्केण । सवे ते दुक्खसंभवा ॥ १२॥ व्याख्या-ये केचन ज्ञानवादिनः शरीरे सक्ताः सुखान्वेषिणश्च संति, तथा पुनर्ये वणे शरीरस्य गोरादिके, च पुनस्तथा रूपे सुंदरनयननासादिके, चशब्दाच्छब्दे रसे गंधे स्पर्श च सर्वथा मनसा कायेन वाक्येन सक्ताः संलग्नाः संति, ते सर्वे दुःखसंभवा दुःखस्य संभवा दुःखसंभवा दुःखभाजनं भवंति, मृगपतंगमीनमधुपमातंगवदिहलोके यथा मरणदुःखभाजः, परलोकेऽप्यार्तध्यानेन 000000000000000000000 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy