SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २२९ ॥ 9009993680039699999999 www.kobatirth.org मृता दुःखिनः स्युरित्यर्थः ॥ १२ ॥ ॥ मूलम् ॥-आन्ना दीहमद्वाणं । संसारंमि अनंतए ॥ तम्हा सर्व्वादिसं पस्स । अप्पमत्तो परिए ॥ १३ ॥ व्याख्या - तेऽज्ञानवादिनो विषयिणोऽनंतकेऽपारे संसारे दीर्घमध्वानं मार्गमापन्नाः प्राप्ताः संति, तस्मात्कारणात्सर्वां दिशं भवभ्रमणरूपामष्टादशभावदिशो दृष्ट्वा साधुरप्रमत्तः प्रमादरहितः सन् विचरेत्, अष्टादशभावदिशश्वेमाः - पुढवि १ जल २ जलण ३ वाउ ४ । मूला ५ खंध ६ ग्गा ७ पोरबीया य ८ ॥ बि९ति १० च ११ पंचिंदियतिरि १२ । नारया १३ देवसंघाया १४ ॥ १ ॥ समुच्छिम १५ कम्मो १६ कम्म—– गाय १७ मणुयातहंतरद्दीवा १८ ॥ भावदिसा दिस्सइजं। संसारी निययमे आहि ॥ २ ॥ इति संसारे प्रमादिनो जीवा इमास्वष्टादशभावदिशासु पुनः पुनर्भ्रमंतीत्यर्थः ॥ १३ ॥ ॥ मूलम् ॥ बहिया उढमादाय । नावकंखे कयाइवि ॥ पुढकम्मक्खयट्टाए । इमं देहं समुद्धरे ॥१४॥ व्याख्या -- साधुः पूर्वकर्मक्षयार्थमिमं देहं समुद्धरेत्, सम्यक् शुद्धाहारेण धारयेत्. पुनः कदापि परी - षहोपसर्गादिभिः पीडितोऽपि न कस्यापि साहाय्यमवकांक्षेन्नाभिलपेत्. अथवा कदापि विषयादिभ्यो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ २२९ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy