SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२२२॥ 000000000000000000000 न स्पृहयेत. किं कृत्वा? 'बहिया' संसाराइहिस्तासंसाराहि तमृर्व लोकाग्रस्थानं मोक्षमादायाभिलष्य. ॥१४॥ का ॥ मूलम् ॥-विगिंच कम्मुणो हेडं । कालकंखी परिवए॥ मायं पिंडस्स पाणस्स । कडं लखूण भक्खए ॥ १५॥ व्याख्या-कालकांक्ष्यवसरज्ञः साधुः कर्मणां हेतुं कर्मणां कारणं मिथ्यात्वाविरतिकषाययोगादिकं विगिंच' विचिंत्यात्मनः सकाशात्पृथक्कृत्य परिव्रजेत्संयममागें संचरेत्, कालं स्वक्रियानुष्ठानस्यावसरं कांक्षतीत्येवंशीलः कालकांक्षी, पुनः ससाधुः पिंडस्याहारस्य तथा पानस्य पानीयस्य मात्रां परिमाणं लब्ध्वा भक्षयेत्, यावत्या मात्रयात्मसंयमनिर्वाहः स्यात्तावत्प्रमाणमाहारं पानीयं च गृहीत्वा कुर्यादित्यर्थः. कथंभूतमाहारं? कडं गृहस्थेनात्मार्थ कृतं,प्राकृतत्वाद्विभक्तिव्यत्ययः॥१५॥ ॥मलम् ॥-सन्निहिं च न कुबिज्जा । लेवमायाइ संजए । पक्खी पतं समादाय । निरवक्खो परिवए ॥१६॥व्याख्या-च पुनःसंयतःसाधुलेपमात्रयापिसंनिधिं न कुर्यात्,लेपस्य मात्रा लेपमात्रा, तया, लेपमात्रया सं सम्यक्प्रकारेण निधीयते स्थाप्यते दुर्गतावात्मा येन स संनिधितगुडादिसंचयस्तं न छ00000see00000000000 ॥२२२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy