________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
200
उत्तरा
सटीक
॥२२३॥
0
छGA@GOOGOOGo@@@
कुर्यात्, यावतापात्रंलिप्यते तावन्मालमपि घृतादिकं न संचयेत्, भिक्षुराहारं कृत्वा पात्रं समादाय पात्रं | गृहीत्वा निरपेक्षः सन्निःस्पृहः सन् परिव्रजेत्, साधुमार्गे प्रवर्तेत. क इव ? 'पक्वी इव' यथा पक्ष्याहारं कृत्वा पत्रं तनूरुहमात्रं गृहीत्वोड्डीयते, तथा साधुरपि कुक्षिशंबलो भवेत्. ॥ १६ ॥
॥मूलम् ॥-एसणासमिओ लज्जू । गामे अनियओ चरे ॥ अप्पमत्तो पमत्तेहिं । पिण्डवायं गवेसए ॥ १७॥ व्याख्या--एषणासमितो निर्दोषाहारग्राही साधुर्गामे नगरे वाऽनियतो नित्यवासरहितः सन् चरेत्, संयममार्गे प्रवर्तेत, कीदृशः साधुः? लज्जुर्लज्जालुः, लज्जा संयमस्तेन सहितः, पुनः कोशः? अप्रमत्तः प्रमादरहितः, पुनःसाधुः 'पमत्तेहिं ' इति प्रमत्तेभ्यो ग्रहस्थेभ्यः पिंडपातं भिक्षां गवेषयेत्, गृहीत, पंचमीस्थाने तृतीया. ॥ १७॥
॥ मूलम् ॥-एवं से उदाहुः-अणुत्तरनाणी अणुत्तरदंसी। अणुत्तरनाणदंसणधरे ॥ अरहा नायपुत्ते । भयवं वेसालि वियाहिएत्ति बेमि ॥ १८॥ व्याख्या--सुधर्मास्वामीजंबूस्वामिनं प्रत्याह हे जंबू! से इति सोऽर्हन ज्ञातपुत्रो महावीरः ' एवं उदाहुः' एवमुदाहृतवान्. अहं तवाग्रे इति ब्रवीमि, अर्ह
@@@@@
॥२२३॥
e-90
For Private And Personal Use Only